तिङन्तावली
शास्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शासति
शासतः
शासन्ति
मध्यम
शाससि
शासथः
शासथ
उत्तम
शासामि
शासावः
शासामः
कर्मणि
एक
द्वि
बहु
प्रथम
शिष्यते
शास्यते
शिष्येते
शास्येते
शिष्यन्ते
शास्यन्ते
मध्यम
शिष्यसे
शास्यसे
शिष्येथे
शास्येथे
शिष्यध्वे
शास्यध्वे
उत्तम
शिष्ये
शास्ये
शिष्यावहे
शास्यावहे
शिष्यामहे
शास्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशासत्
अशासताम्
अशासन्
मध्यम
अशासः
अशात्
अशासतम्
अशासत
उत्तम
अशासम्
अशासाव
अशासाम
कर्मणि
एक
द्वि
बहु
प्रथम
अशिष्यत
अशास्यत
अशिष्येताम्
अशास्येताम्
अशिष्यन्त
अशास्यन्त
मध्यम
अशिष्यथाः
अशास्यथाः
अशिष्येथाम्
अशास्येथाम्
अशिष्यध्वम्
अशास्यध्वम्
उत्तम
अशिष्ये
अशास्ये
अशिष्यावहि
अशास्यावहि
अशिष्यामहि
अशास्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शासेत्
शासेताम्
शासेयुः
मध्यम
शासेः
शासेतम्
शासेत
उत्तम
शासेयम्
शासेव
शासेम
कर्मणि
एक
द्वि
बहु
प्रथम
शिष्येत
शास्येत
शिष्येयाताम्
शास्येयाताम्
शिष्येरन्
शास्येरन्
मध्यम
शिष्येथाः
शास्येथाः
शिष्येयाथाम्
शास्येयाथाम्
शिष्येध्वम्
शास्येध्वम्
उत्तम
शिष्येय
शास्येय
शिष्येवहि
शास्येवहि
शिष्येमहि
शास्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शासतु
शासताम्
शासन्तु
मध्यम
शास
शासतम्
शासत
उत्तम
शासानि
शासाव
शासाम
कर्मणि
एक
द्वि
बहु
प्रथम
शिष्यताम्
शास्यताम्
शिष्येताम्
शास्येताम्
शिष्यन्ताम्
शास्यन्ताम्
मध्यम
शिष्यस्व
शास्यस्व
शिष्येथाम्
शास्येथाम्
शिष्यध्वम्
शास्यध्वम्
उत्तम
शिष्यै
शास्यै
शिष्यावहै
शास्यावहै
शिष्यामहै
शास्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शासिष्यति
शासिष्यतः
शासिष्यन्ति
मध्यम
शासिष्यसि
शासिष्यथः
शासिष्यथ
उत्तम
शासिष्यामि
शासिष्यावः
शासिष्यामः
लृङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशासिष्यत्
अशासिष्यताम्
अशासिष्यन्
मध्यम
अशासिष्यः
अशासिष्यतम्
अशासिष्यत
उत्तम
अशासिष्यम्
अशासिष्याव
अशासिष्याम
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शासिता
शासितारौ
शासितारः
मध्यम
शासितासि
शासितास्थः
शासितास्थ
उत्तम
शासितास्मि
शासितास्वः
शासितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शशास
शशासतुः
शशासुः
मध्यम
शशासिथ
शशासथुः
शशास
उत्तम
शशास
शशासिव
शशासिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशिषत्
अशशासत्
अशिषताम्
अशशासताम्
अशिषन्
अशशासन्
मध्यम
अशिषः
अशशासः
अशिषतम्
अशशासतम्
अशिषत
अशशासत
उत्तम
अशिषम्
अशशासम्
अशिषाव
अशशासाव
अशिषाम
अशशासाम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिष्यात्
शिष्यास्ताम्
शिष्यासुः
मध्यम
शिष्याः
शिष्यास्तम्
शिष्यास्त
उत्तम
शिष्यासम्
शिष्यास्व
शिष्यास्म
कृदन्त
क्त
शासित
m.
n.
शासिता
f.
क्त
शिष्ट
m.
n.
शिष्टा
f.
क्त
शास्त
m.
n.
शास्ता
f.
क्तवतु
शास्तवत्
m.
n.
शास्तवती
f.
क्तवतु
शिष्टवत्
m.
n.
शिष्टवती
f.
क्तवतु
शासितवत्
m.
n.
शासितवती
f.
शतृ
शासत्
m.
n.
शासन्ती
f.
शानच् कर्मणि
शास्यमान
m.
n.
शास्यमाना
f.
शानच् कर्मणि
शिष्यमाण
m.
n.
शिष्यमाणा
f.
लुडादेश पर
शासिष्यत्
m.
n.
शासिष्यन्ती
f.
तव्य
शासितव्य
m.
n.
शासितव्या
f.
यत्
शास्य
m.
n.
शास्या
f.
अनीयर्
शासनीय
m.
n.
शासनीया
f.
यत्
शिष्य
m.
n.
शिष्या
f.
लिडादेश पर
शशास्वस्
m.
n.
शशासुषी
f.
अव्यय
तुमुन्
शासितुम्
क्त्वा
शिष्ट्वा
क्त्वा
शास्त्वा
क्त्वा
शासित्वा
ल्यप्
॰शिष्य
ल्यप्
॰शास्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024