सुबन्तावली ?शटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशटयिष्यमाणः शटयिष्यमाणौ शटयिष्यमाणाः
सम्बोधनम्शटयिष्यमाण शटयिष्यमाणौ शटयिष्यमाणाः
द्वितीयाशटयिष्यमाणम् शटयिष्यमाणौ शटयिष्यमाणान्
तृतीयाशटयिष्यमाणेन शटयिष्यमाणाभ्याम् शटयिष्यमाणैः शटयिष्यमाणेभिः
चतुर्थीशटयिष्यमाणाय शटयिष्यमाणाभ्याम् शटयिष्यमाणेभ्यः
पञ्चमीशटयिष्यमाणात् शटयिष्यमाणाभ्याम् शटयिष्यमाणेभ्यः
षष्ठीशटयिष्यमाणस्य शटयिष्यमाणयोः शटयिष्यमाणानाम्
सप्तमीशटयिष्यमाणे शटयिष्यमाणयोः शटयिष्यमाणेषु

समास शटयिष्यमाण

अव्यय ॰शटयिष्यमाणम् ॰शटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria