तिङन्तावली शॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशृणाति शृणीतः शृणन्ति
मध्यमशृणासि शृणीथः शृणीथ
उत्तमशृणामि शृणीवः शृणीमः


आत्मनेपदेएकद्विबहु
प्रथमशृणीते शृणाते शृणते
मध्यमशृणीषे शृणाथे शृणीध्वे
उत्तमशृणे शृणीवहे शृणीमहे


कर्मणिएकद्विबहु
प्रथमशीर्यते शीर्येते शीर्यन्ते
मध्यमशीर्यसे शीर्येथे शीर्यध्वे
उत्तमशीर्ये शीर्यावहे शीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशृणात् अशृणीताम् अशृणन्
मध्यमअशृणाः अशृणीतम् अशृणीत
उत्तमअशृणाम् अशृणीव अशृणीम


आत्मनेपदेएकद्विबहु
प्रथमअशृणीत अशृणाताम् अशृणत
मध्यमअशृणीथाः अशृणाथाम् अशृणीध्वम्
उत्तमअशृणि अशृणीवहि अशृणीमहि


कर्मणिएकद्विबहु
प्रथमअशीर्यत अशीर्येताम् अशीर्यन्त
मध्यमअशीर्यथाः अशीर्येथाम् अशीर्यध्वम्
उत्तमअशीर्ये अशीर्यावहि अशीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशृणीयात् शृणीयाताम् शृणीयुः
मध्यमशृणीयाः शृणीयातम् शृणीयात
उत्तमशृणीयाम् शृणीयाव शृणीयाम


आत्मनेपदेएकद्विबहु
प्रथमशृणीत शृणीयाताम् शृणीरन्
मध्यमशृणीथाः शृणीयाथाम् शृणीध्वम्
उत्तमशृणीय शृणीवहि शृणीमहि


कर्मणिएकद्विबहु
प्रथमशीर्येत शीर्येयाताम् शीर्येरन्
मध्यमशीर्येथाः शीर्येयाथाम् शीर्येध्वम्
उत्तमशीर्येय शीर्येवहि शीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशृणातु शृणीताम् शृणन्तु
मध्यमशृणीहि शृणीतम् शृणीत
उत्तमशृणानि शृणाव शृणाम


आत्मनेपदेएकद्विबहु
प्रथमशृणीताम् शृणाताम् शृणताम्
मध्यमशृणीष्व शृणाथाम् शृणीध्वम्
उत्तमशृणै शृणावहै शृणामहै


कर्मणिएकद्विबहु
प्रथमशीर्यताम् शीर्येताम् शीर्यन्ताम्
मध्यमशीर्यस्व शीर्येथाम् शीर्यध्वम्
उत्तमशीर्यै शीर्यावहै शीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशरीष्यति शरिष्यति शरीष्यतः शरिष्यतः शरीष्यन्ति शरिष्यन्ति
मध्यमशरीष्यसि शरिष्यसि शरीष्यथः शरिष्यथः शरीष्यथ शरिष्यथ
उत्तमशरीष्यामि शरिष्यामि शरीष्यावः शरिष्यावः शरीष्यामः शरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशरीष्यते शरिष्यते शरीष्येते शरिष्येते शरीष्यन्ते शरिष्यन्ते
मध्यमशरीष्यसे शरिष्यसे शरीष्येथे शरिष्येथे शरीष्यध्वे शरिष्यध्वे
उत्तमशरीष्ये शरिष्ये शरीष्यावहे शरिष्यावहे शरीष्यामहे शरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशरीता शरिता शरीतारौ शरितारौ शरीतारः शरितारः
मध्यमशरीतासि शरितासि शरीतास्थः शरितास्थः शरीतास्थ शरितास्थ
उत्तमशरीतास्मि शरितास्मि शरीतास्वः शरितास्वः शरीतास्मः शरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशार शशरतुः शशरुः
मध्यमशशरिथ शशरथुः शशर
उत्तमशशार शशर शशरिव शशरिम


आत्मनेपदेएकद्विबहु
प्रथमशशरे शशराते शशरिरे
मध्यमशशरिषे शशराथे शशरिध्वे
उत्तमशशरे शशरिवहे शशरिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअशरीत् अशरिष्टाम् अशरिषुः
मध्यमअशरीः अशरिष्टम् अशरिष्ट
उत्तमअशरिषम् अशरिष्व अशरिष्म


आत्मनेपदेएकद्विबहु
प्रथमअशरिष्ट अशरिषाताम् अशरिषत
मध्यमअशरिष्ठाः अशरिषाथाम् अशरिध्वम्
उत्तमअशरिषि अशरिष्वहि अशरिष्महि


कर्मणिएकद्विबहु
प्रथमअशारि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमशरीत् शरिष्टाम् शरिषुः
मध्यमशरीः शरिष्टम् शरिष्ट
उत्तमशरिषम् शरिष्व शरिष्म


आत्मनेपदेएकद्विबहु
प्रथमशरिष्ट शरिषाताम् शरिषत
मध्यमशरिष्ठाः शरिषाथाम् शरिध्वम्
उत्तमशरिषि शरिष्वहि शरिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशीर्यात् शीर्यास्ताम् शीर्यासुः
मध्यमशीर्याः शीर्यास्तम् शीर्यास्त
उत्तमशीर्यासम् शीर्यास्व शीर्यास्म

कृदन्त

क्त
शीर्ण m. n. शीर्णा f.

क्तवतु
शीर्णवत् m. n. शीर्णवती f.

शतृ
शृणत् m. n. शृणती f.

शानच्
शृणान m. n. शृणाना f.

शानच् कर्मणि
शीर्यमाण m. n. शीर्यमाणा f.

लुडादेश पर
शरिष्यत् m. n. शरिष्यन्ती f.

लुडादेश पर
शरीष्यत् m. n. शरीष्यन्ती f.

लुडादेश आत्म
शरीष्यमाण m. n. शरीष्यमाणा f.

लुडादेश आत्म
शरिष्यमाण m. n. शरिष्यमाणा f.

तव्य
शरितव्य m. n. शरितव्या f.

तव्य
शरीतव्य m. n. शरीतव्या f.

यत्
शार्य m. n. शार्या f.

अनीयर्
शरणीय m. n. शरणीया f.

लिडादेश पर
शशर्वस् m. n. शशरुषी f.

लिडादेश आत्म
शशराण m. n. शशराणा f.

अव्यय

तुमुन्
शरीतुम्

तुमुन्
शरितुम्

क्त्वा
शीर्त्वा

ल्यप्
॰शीर्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशारयति शारयतः शारयन्ति
मध्यमशारयसि शारयथः शारयथ
उत्तमशारयामि शारयावः शारयामः


आत्मनेपदेएकद्विबहु
प्रथमशारयते शारयेते शारयन्ते
मध्यमशारयसे शारयेथे शारयध्वे
उत्तमशारये शारयावहे शारयामहे


कर्मणिएकद्विबहु
प्रथमशार्यते शार्येते शार्यन्ते
मध्यमशार्यसे शार्येथे शार्यध्वे
उत्तमशार्ये शार्यावहे शार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशारयत् अशारयताम् अशारयन्
मध्यमअशारयः अशारयतम् अशारयत
उत्तमअशारयम् अशारयाव अशारयाम


आत्मनेपदेएकद्विबहु
प्रथमअशारयत अशारयेताम् अशारयन्त
मध्यमअशारयथाः अशारयेथाम् अशारयध्वम्
उत्तमअशारये अशारयावहि अशारयामहि


कर्मणिएकद्विबहु
प्रथमअशार्यत अशार्येताम् अशार्यन्त
मध्यमअशार्यथाः अशार्येथाम् अशार्यध्वम्
उत्तमअशार्ये अशार्यावहि अशार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशारयेत् शारयेताम् शारयेयुः
मध्यमशारयेः शारयेतम् शारयेत
उत्तमशारयेयम् शारयेव शारयेम


आत्मनेपदेएकद्विबहु
प्रथमशारयेत शारयेयाताम् शारयेरन्
मध्यमशारयेथाः शारयेयाथाम् शारयेध्वम्
उत्तमशारयेय शारयेवहि शारयेमहि


कर्मणिएकद्विबहु
प्रथमशार्येत शार्येयाताम् शार्येरन्
मध्यमशार्येथाः शार्येयाथाम् शार्येध्वम्
उत्तमशार्येय शार्येवहि शार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशारयतु शारयताम् शारयन्तु
मध्यमशारय शारयतम् शारयत
उत्तमशारयाणि शारयाव शारयाम


आत्मनेपदेएकद्विबहु
प्रथमशारयताम् शारयेताम् शारयन्ताम्
मध्यमशारयस्व शारयेथाम् शारयध्वम्
उत्तमशारयै शारयावहै शारयामहै


कर्मणिएकद्विबहु
प्रथमशार्यताम् शार्येताम् शार्यन्ताम्
मध्यमशार्यस्व शार्येथाम् शार्यध्वम्
उत्तमशार्यै शार्यावहै शार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशारयिष्यति शारयिष्यतः शारयिष्यन्ति
मध्यमशारयिष्यसि शारयिष्यथः शारयिष्यथ
उत्तमशारयिष्यामि शारयिष्यावः शारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशारयिष्यते शारयिष्येते शारयिष्यन्ते
मध्यमशारयिष्यसे शारयिष्येथे शारयिष्यध्वे
उत्तमशारयिष्ये शारयिष्यावहे शारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशारयिता शारयितारौ शारयितारः
मध्यमशारयितासि शारयितास्थः शारयितास्थ
उत्तमशारयितास्मि शारयितास्वः शारयितास्मः

कृदन्त

क्त
शारित m. n. शारिता f.

क्तवतु
शारितवत् m. n. शारितवती f.

शतृ
शारयत् m. n. शारयन्ती f.

शानच्
शारयमाण m. n. शारयमाणा f.

शानच् कर्मणि
शार्यमाण m. n. शार्यमाणा f.

लुडादेश पर
शारयिष्यत् m. n. शारयिष्यन्ती f.

लुडादेश आत्म
शारयिष्यमाण m. n. शारयिष्यमाणा f.

यत्
शार्य m. n. शार्या f.

अनीयर्
शारणीय m. n. शारणीया f.

तव्य
शारयितव्य m. n. शारयितव्या f.

अव्यय

तुमुन्
शारयितुम्

क्त्वा
शारयित्वा

ल्यप्
॰शार्य

लिट्
शारयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमशिशीर्षति शिशरीषति शिशीर्षतः शिशरीषतः शिशीर्षन्ति शिशरीषन्ति
मध्यमशिशीर्षसि शिशरीषसि शिशीर्षथः शिशरीषथः शिशीर्षथ शिशरीषथ
उत्तमशिशीर्षामि शिशरीषामि शिशीर्षावः शिशरीषावः शिशीर्षामः शिशरीषामः


कर्मणिएकद्विबहु
प्रथमशिशीर्ष्यते शिशरीष्यते शिशीर्ष्येते शिशरीष्येते शिशीर्ष्यन्ते शिशरीष्यन्ते
मध्यमशिशीर्ष्यसे शिशरीष्यसे शिशीर्ष्येथे शिशरीष्येथे शिशीर्ष्यध्वे शिशरीष्यध्वे
उत्तमशिशीर्ष्ये शिशरीष्ये शिशीर्ष्यावहे शिशरीष्यावहे शिशीर्ष्यामहे शिशरीष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशिशीर्षत् अशिशरीषत् अशिशीर्षताम् अशिशरीषताम् अशिशीर्षन् अशिशरीषन्
मध्यमअशिशीर्षः अशिशरीषः अशिशीर्षतम् अशिशरीषतम् अशिशीर्षत अशिशरीषत
उत्तमअशिशीर्षम् अशिशरीषम् अशिशीर्षाव अशिशरीषाव अशिशीर्षाम अशिशरीषाम


कर्मणिएकद्विबहु
प्रथमअशिशीर्ष्यत अशिशरीष्यत अशिशीर्ष्येताम् अशिशरीष्येताम् अशिशीर्ष्यन्त अशिशरीष्यन्त
मध्यमअशिशीर्ष्यथाः अशिशरीष्यथाः अशिशीर्ष्येथाम् अशिशरीष्येथाम् अशिशीर्ष्यध्वम् अशिशरीष्यध्वम्
उत्तमअशिशीर्ष्ये अशिशरीष्ये अशिशीर्ष्यावहि अशिशरीष्यावहि अशिशीर्ष्यामहि अशिशरीष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशिशीर्षेत् शिशरीषेत् शिशीर्षेताम् शिशरीषेताम् शिशीर्षेयुः शिशरीषेयुः
मध्यमशिशीर्षेः शिशरीषेः शिशीर्षेतम् शिशरीषेतम् शिशीर्षेत शिशरीषेत
उत्तमशिशीर्षेयम् शिशरीषेयम् शिशीर्षेव शिशरीषेव शिशीर्षेम शिशरीषेम


कर्मणिएकद्विबहु
प्रथमशिशीर्ष्येत शिशरीष्येत शिशीर्ष्येयाताम् शिशरीष्येयाताम् शिशीर्ष्येरन् शिशरीष्येरन्
मध्यमशिशीर्ष्येथाः शिशरीष्येथाः शिशीर्ष्येयाथाम् शिशरीष्येयाथाम् शिशीर्ष्येध्वम् शिशरीष्येध्वम्
उत्तमशिशीर्ष्येय शिशरीष्येय शिशीर्ष्येवहि शिशरीष्येवहि शिशीर्ष्येमहि शिशरीष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशिशीर्षतु शिशरीषतु शिशीर्षताम् शिशरीषताम् शिशीर्षन्तु शिशरीषन्तु
मध्यमशिशीर्ष शिशरीष शिशीर्षतम् शिशरीषतम् शिशीर्षत शिशरीषत
उत्तमशिशीर्षाणि शिशरीषाणि शिशीर्षाव शिशरीषाव शिशीर्षाम शिशरीषाम


कर्मणिएकद्विबहु
प्रथमशिशीर्ष्यताम् शिशरीष्यताम् शिशीर्ष्येताम् शिशरीष्येताम् शिशीर्ष्यन्ताम् शिशरीष्यन्ताम्
मध्यमशिशीर्ष्यस्व शिशरीष्यस्व शिशीर्ष्येथाम् शिशरीष्येथाम् शिशीर्ष्यध्वम् शिशरीष्यध्वम्
उत्तमशिशीर्ष्यै शिशरीष्यै शिशीर्ष्यावहै शिशरीष्यावहै शिशीर्ष्यामहै शिशरीष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशिशीर्ष्यति शिशरीष्यति शिशीर्ष्यतः शिशरीष्यतः शिशीर्ष्यन्ति शिशरीष्यन्ति
मध्यमशिशीर्ष्यसि शिशरीष्यसि शिशीर्ष्यथः शिशरीष्यथः शिशीर्ष्यथ शिशरीष्यथ
उत्तमशिशीर्ष्यामि शिशरीष्यामि शिशीर्ष्यावः शिशरीष्यावः शिशीर्ष्यामः शिशरीष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशिशीर्षिता शिशरीषिता शिशीर्षितारौ शिशरीषितारौ शिशीर्षितारः शिशरीषितारः
मध्यमशिशीर्षितासि शिशरीषितासि शिशीर्षितास्थः शिशरीषितास्थः शिशीर्षितास्थ शिशरीषितास्थ
उत्तमशिशीर्षितास्मि शिशरीषितास्मि शिशीर्षितास्वः शिशरीषितास्वः शिशीर्षितास्मः शिशरीषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशिशिशीर्ष शिशिशरीष शिशिशीर्षतुः शिशिशरीषतुः शिशिशीर्षुः शिशिशरीषुः
मध्यमशिशिशीर्षिथ शिशिशरीषिथ शिशिशीर्षथुः शिशिशरीषथुः शिशिशीर्ष शिशिशरीष
उत्तमशिशिशीर्ष शिशिशरीष शिशिशीर्षिव शिशिशरीषिव शिशिशीर्षिम शिशिशरीषिम

कृदन्त

क्त
शिशीर्षित m. n. शिशीर्षिता f.

क्त
शिशरीषित m. n. शिशरीषिता f.

क्तवतु
शिशरीषितवत् m. n. शिशरीषितवती f.

क्तवतु
शिशीर्षितवत् m. n. शिशीर्षितवती f.

शतृ
शिशीर्षत् m. n. शिशीर्षन्ती f.

शतृ
शिशरीषत् m. n. शिशरीषन्ती f.

शानच् कर्मणि
शिशीर्ष्यमाण m. n. शिशीर्ष्यमाणा f.

शानच् कर्मणि
शिशरीष्यमाण m. n. शिशरीष्यमाणा f.

लुडादेश पर
शिशरीष्यत् m. n. शिशरीष्यन्ती f.

लुडादेश पर
शिशीर्ष्यत् m. n. शिशीर्ष्यन्ती f.

अनीयर्
शिशरीषणीय m. n. शिशरीषणीया f.

यत्
शिशरीष्य m. n. शिशरीष्या f.

तव्य
शिशरीषितव्य m. n. शिशरीषितव्या f.

अनीयर्
शिशीर्षणीय m. n. शिशीर्षणीया f.

यत्
शिशीर्ष्य m. n. शिशीर्ष्या f.

तव्य
शिशीर्षितव्य m. n. शिशीर्षितव्या f.

लिडादेश पर
शिशिशीर्ष्वस् m. n. शिशिशीर्षुषी f.

लिडादेश पर
शिशिशरीष्वस् m. n. शिशिशरीषुषी f.

अव्यय

तुमुन्
शिशीर्षितुम्

तुमुन्
शिशरीषितुम्

क्त्वा
शिशीर्षित्वा

क्त्वा
शिशरीषित्वा

ल्यप्
॰शिशीर्ष्य

ल्यप्
॰शिशरीष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria