सुबन्तावली ?शिशीर्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशिशीर्ष्यन्ती शिशीर्ष्यन्त्यौ शिशीर्ष्यन्त्यः
सम्बोधनम्शिशीर्ष्यन्ति शिशीर्ष्यन्त्यौ शिशीर्ष्यन्त्यः
द्वितीयाशिशीर्ष्यन्तीम् शिशीर्ष्यन्त्यौ शिशीर्ष्यन्तीः
तृतीयाशिशीर्ष्यन्त्या शिशीर्ष्यन्तीभ्याम् शिशीर्ष्यन्तीभिः
चतुर्थीशिशीर्ष्यन्त्यै शिशीर्ष्यन्तीभ्याम् शिशीर्ष्यन्तीभ्यः
पञ्चमीशिशीर्ष्यन्त्याः शिशीर्ष्यन्तीभ्याम् शिशीर्ष्यन्तीभ्यः
षष्ठीशिशीर्ष्यन्त्याः शिशीर्ष्यन्त्योः शिशीर्ष्यन्तीनाम्
सप्तमीशिशीर्ष्यन्त्याम् शिशीर्ष्यन्त्योः शिशीर्ष्यन्तीषु

समास शिशीर्ष्यन्ति शिशीर्ष्यन्ती

अव्यय ॰शिशीर्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria