तिङन्तावली यु१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयौति युतः युवन्ति
मध्यमयौषि युथः युथ
उत्तमयौमि युवः युमः


आत्मनेपदेएकद्विबहु
प्रथमयुते युवाते युवते
मध्यमयुषे युवाथे युध्वे
उत्तमयुवे युवहे युमहे


कर्मणिएकद्विबहु
प्रथमयूयते यूयेते यूयन्ते
मध्यमयूयसे यूयेथे यूयध्वे
उत्तमयूये यूयावहे यूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयौत् अयुताम् अयुवन्
मध्यमअयौः अयुतम् अयुत
उत्तमअयवम् अयुव अयुम


आत्मनेपदेएकद्विबहु
प्रथमअयुत अयुवाताम् अयुवत
मध्यमअयुथाः अयुवाथाम् अयुध्वम्
उत्तमअयुवि अयुवहि अयुमहि


कर्मणिएकद्विबहु
प्रथमअयूयत अयूयेताम् अयूयन्त
मध्यमअयूयथाः अयूयेथाम् अयूयध्वम्
उत्तमअयूये अयूयावहि अयूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयुयात् युयाताम् युयुः
मध्यमयुयाः युयातम् युयात
उत्तमयुयाम् युयाव युयाम


आत्मनेपदेएकद्विबहु
प्रथमयुवीत युवीयाताम् युवीरन्
मध्यमयुवीथाः युवीयाथाम् युवीध्वम्
उत्तमयुवीय युवीवहि युवीमहि


कर्मणिएकद्विबहु
प्रथमयूयेत यूयेयाताम् यूयेरन्
मध्यमयूयेथाः यूयेयाथाम् यूयेध्वम्
उत्तमयूयेय यूयेवहि यूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयौतु युताम् युवन्तु
मध्यमयुहि युतम् युत
उत्तमयवानि यवाव यवाम


आत्मनेपदेएकद्विबहु
प्रथमयुताम् युवाताम् युवताम्
मध्यमयुष्व युवाथाम् युध्वम्
उत्तमयवै यवावहै यवामहै


कर्मणिएकद्विबहु
प्रथमयूयताम् यूयेताम् यूयन्ताम्
मध्यमयूयस्व यूयेथाम् यूयध्वम्
उत्तमयूयै यूयावहै यूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयविष्यति यविष्यतः यविष्यन्ति
मध्यमयविष्यसि यविष्यथः यविष्यथ
उत्तमयविष्यामि यविष्यावः यविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयविष्यते यविष्येते यविष्यन्ते
मध्यमयविष्यसे यविष्येथे यविष्यध्वे
उत्तमयविष्ये यविष्यावहे यविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयविता यवितारौ यवितारः
मध्यमयवितासि यवितास्थः यवितास्थ
उत्तमयवितास्मि यवितास्वः यवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमयुयाव युयुवतुः युयुवुः
मध्यमयुयोथ युयविथ युयुवथुः युयुव
उत्तमयुयाव युयव युयुव युयविव युयुम युयविम


आत्मनेपदेएकद्विबहु
प्रथमयुयुवे युयुवाते युयुविरे
मध्यमयुयुषे युयुविषे युयुवाथे युयुविध्वे युयुध्वे
उत्तमयुयुवे युयुविवहे युयुवहे युयुविमहे युयुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयूयात् यूयास्ताम् यूयासुः
मध्यमयूयाः यूयास्तम् यूयास्त
उत्तमयूयासम् यूयास्व यूयास्म

कृदन्त

क्त
युत m. n. युता f.

क्तवतु
युतवत् m. n. युतवती f.

शतृ
युवत् m. n. युवती f.

शानच्
युवान m. n. युवाना f.

शानच् कर्मणि
यूयमान m. n. यूयमाना f.

लुडादेश पर
यविष्यत् m. n. यविष्यन्ती f.

लुडादेश आत्म
यविष्यमाण m. n. यविष्यमाणा f.

तव्य
यवितव्य m. n. यवितव्या f.

यत्
यूय m. n. यूया f.

लिडादेश पर
युयुवस् m. n. युयूषी f.

लिडादेश आत्म
युय्वान m. n. युय्वाना f.

अव्यय

तुमुन्
यवितुम्

क्त्वा
युत्वा

ल्यप्
॰युत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria