तिङन्तावली यस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयस्यति यस्यतः यस्यन्ति
मध्यमयस्यसि यस्यथः यस्यथ
उत्तमयस्यामि यस्यावः यस्यामः


कर्मणिएकद्विबहु
प्रथमयस्यते यस्येते यस्यन्ते
मध्यमयस्यसे यस्येथे यस्यध्वे
उत्तमयस्ये यस्यावहे यस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयस्यत् अयस्यताम् अयस्यन्
मध्यमअयस्यः अयस्यतम् अयस्यत
उत्तमअयस्यम् अयस्याव अयस्याम


कर्मणिएकद्विबहु
प्रथमअयस्यत अयस्येताम् अयस्यन्त
मध्यमअयस्यथाः अयस्येथाम् अयस्यध्वम्
उत्तमअयस्ये अयस्यावहि अयस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयस्येत् यस्येताम् यस्येयुः
मध्यमयस्येः यस्येतम् यस्येत
उत्तमयस्येयम् यस्येव यस्येम


कर्मणिएकद्विबहु
प्रथमयस्येत यस्येयाताम् यस्येरन्
मध्यमयस्येथाः यस्येयाथाम् यस्येध्वम्
उत्तमयस्येय यस्येवहि यस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयस्यतु यस्यताम् यस्यन्तु
मध्यमयस्य यस्यतम् यस्यत
उत्तमयस्यानि यस्याव यस्याम


कर्मणिएकद्विबहु
प्रथमयस्यताम् यस्येताम् यस्यन्ताम्
मध्यमयस्यस्व यस्येथाम् यस्यध्वम्
उत्तमयस्यै यस्यावहै यस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयसिष्यति यसिष्यतः यसिष्यन्ति
मध्यमयसिष्यसि यसिष्यथः यसिष्यथ
उत्तमयसिष्यामि यसिष्यावः यसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमयसिता यसितारौ यसितारः
मध्यमयसितासि यसितास्थः यसितास्थ
उत्तमयसितास्मि यसितास्वः यसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमययास येसतुः येसुः
मध्यमयेसिथ ययस्थ येसथुः येस
उत्तमययास ययस येसिव येसिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयस्यात् यस्यास्ताम् यस्यासुः
मध्यमयस्याः यस्यास्तम् यस्यास्त
उत्तमयस्यासम् यस्यास्व यस्यास्म

कृदन्त

क्त
यसित m. n. यसिता f.

क्त
यस्त m. n. यस्ता f.

क्तवतु
यस्तवत् m. n. यस्तवती f.

क्तवतु
यसितवत् m. n. यसितवती f.

शतृ
यस्यत् m. n. यस्यन्ती f.

शानच् कर्मणि
यस्यमान m. n. यस्यमाना f.

लुडादेश पर
यसिष्यत् m. n. यसिष्यन्ती f.

तव्य
यसितव्य m. n. यसितव्या f.

यत्
यास्य m. n. यास्या f.

अनीयर्
यसनीय m. n. यसनीया f.

लिडादेश पर
येसिवस् m. n. येसुषी f.

अव्यय

तुमुन्
यसितुम्

क्त्वा
यस्त्वा

क्त्वा
यसित्वा

ल्यप्
॰यस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमयासयति यासयतः यासयन्ति
मध्यमयासयसि यासयथः यासयथ
उत्तमयासयामि यासयावः यासयामः


आत्मनेपदेएकद्विबहु
प्रथमयासयते यासयेते यासयन्ते
मध्यमयासयसे यासयेथे यासयध्वे
उत्तमयासये यासयावहे यासयामहे


कर्मणिएकद्विबहु
प्रथमयास्यते यास्येते यास्यन्ते
मध्यमयास्यसे यास्येथे यास्यध्वे
उत्तमयास्ये यास्यावहे यास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयासयत् अयासयताम् अयासयन्
मध्यमअयासयः अयासयतम् अयासयत
उत्तमअयासयम् अयासयाव अयासयाम


आत्मनेपदेएकद्विबहु
प्रथमअयासयत अयासयेताम् अयासयन्त
मध्यमअयासयथाः अयासयेथाम् अयासयध्वम्
उत्तमअयासये अयासयावहि अयासयामहि


कर्मणिएकद्विबहु
प्रथमअयास्यत अयास्येताम् अयास्यन्त
मध्यमअयास्यथाः अयास्येथाम् अयास्यध्वम्
उत्तमअयास्ये अयास्यावहि अयास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयासयेत् यासयेताम् यासयेयुः
मध्यमयासयेः यासयेतम् यासयेत
उत्तमयासयेयम् यासयेव यासयेम


आत्मनेपदेएकद्विबहु
प्रथमयासयेत यासयेयाताम् यासयेरन्
मध्यमयासयेथाः यासयेयाथाम् यासयेध्वम्
उत्तमयासयेय यासयेवहि यासयेमहि


कर्मणिएकद्विबहु
प्रथमयास्येत यास्येयाताम् यास्येरन्
मध्यमयास्येथाः यास्येयाथाम् यास्येध्वम्
उत्तमयास्येय यास्येवहि यास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयासयतु यासयताम् यासयन्तु
मध्यमयासय यासयतम् यासयत
उत्तमयासयानि यासयाव यासयाम


आत्मनेपदेएकद्विबहु
प्रथमयासयताम् यासयेताम् यासयन्ताम्
मध्यमयासयस्व यासयेथाम् यासयध्वम्
उत्तमयासयै यासयावहै यासयामहै


कर्मणिएकद्विबहु
प्रथमयास्यताम् यास्येताम् यास्यन्ताम्
मध्यमयास्यस्व यास्येथाम् यास्यध्वम्
उत्तमयास्यै यास्यावहै यास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयासयिष्यति यासयिष्यतः यासयिष्यन्ति
मध्यमयासयिष्यसि यासयिष्यथः यासयिष्यथ
उत्तमयासयिष्यामि यासयिष्यावः यासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयासयिष्यते यासयिष्येते यासयिष्यन्ते
मध्यमयासयिष्यसे यासयिष्येथे यासयिष्यध्वे
उत्तमयासयिष्ये यासयिष्यावहे यासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयासयिता यासयितारौ यासयितारः
मध्यमयासयितासि यासयितास्थः यासयितास्थ
उत्तमयासयितास्मि यासयितास्वः यासयितास्मः

कृदन्त

क्त
यासित m. n. यासिता f.

क्तवतु
यासितवत् m. n. यासितवती f.

शतृ
यासयत् m. n. यासयन्ती f.

शानच्
यासयमान m. n. यासयमाना f.

शानच् कर्मणि
यास्यमान m. n. यास्यमाना f.

लुडादेश पर
यासयिष्यत् m. n. यासयिष्यन्ती f.

लुडादेश आत्म
यासयिष्यमाण m. n. यासयिष्यमाणा f.

यत्
यास्य m. n. यास्या f.

अनीयर्
यासनीय m. n. यासनीया f.

तव्य
यासयितव्य m. n. यासयितव्या f.

अव्यय

तुमुन्
यासयितुम्

क्त्वा
यासयित्वा

ल्यप्
॰यास्य

लिट्
यासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria