तिङन्तावली यन्त्र

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयन्त्रयति यन्त्रयतः यन्त्रयन्ति
मध्यमयन्त्रयसि यन्त्रयथः यन्त्रयथ
उत्तमयन्त्रयामि यन्त्रयावः यन्त्रयामः


कर्मणिएकद्विबहु
प्रथमयन्त्र्यते यन्त्र्येते यन्त्र्यन्ते
मध्यमयन्त्र्यसे यन्त्र्येथे यन्त्र्यध्वे
उत्तमयन्त्र्ये यन्त्र्यावहे यन्त्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयन्त्रयत् अयन्त्रयताम् अयन्त्रयन्
मध्यमअयन्त्रयः अयन्त्रयतम् अयन्त्रयत
उत्तमअयन्त्रयम् अयन्त्रयाव अयन्त्रयाम


कर्मणिएकद्विबहु
प्रथमअयन्त्र्यत अयन्त्र्येताम् अयन्त्र्यन्त
मध्यमअयन्त्र्यथाः अयन्त्र्येथाम् अयन्त्र्यध्वम्
उत्तमअयन्त्र्ये अयन्त्र्यावहि अयन्त्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयन्त्रयेत् यन्त्रयेताम् यन्त्रयेयुः
मध्यमयन्त्रयेः यन्त्रयेतम् यन्त्रयेत
उत्तमयन्त्रयेयम् यन्त्रयेव यन्त्रयेम


कर्मणिएकद्विबहु
प्रथमयन्त्र्येत यन्त्र्येयाताम् यन्त्र्येरन्
मध्यमयन्त्र्येथाः यन्त्र्येयाथाम् यन्त्र्येध्वम्
उत्तमयन्त्र्येय यन्त्र्येवहि यन्त्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयन्त्रयतु यन्त्रयताम् यन्त्रयन्तु
मध्यमयन्त्रय यन्त्रयतम् यन्त्रयत
उत्तमयन्त्रयाणि यन्त्रयाव यन्त्रयाम


कर्मणिएकद्विबहु
प्रथमयन्त्र्यताम् यन्त्र्येताम् यन्त्र्यन्ताम्
मध्यमयन्त्र्यस्व यन्त्र्येथाम् यन्त्र्यध्वम्
उत्तमयन्त्र्यै यन्त्र्यावहै यन्त्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयन्त्रयिष्यति यन्त्रयिष्यतः यन्त्रयिष्यन्ति
मध्यमयन्त्रयिष्यसि यन्त्रयिष्यथः यन्त्रयिष्यथ
उत्तमयन्त्रयिष्यामि यन्त्रयिष्यावः यन्त्रयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयन्त्रयिष्यते यन्त्रयिष्येते यन्त्रयिष्यन्ते
मध्यमयन्त्रयिष्यसे यन्त्रयिष्येथे यन्त्रयिष्यध्वे
उत्तमयन्त्रयिष्ये यन्त्रयिष्यावहे यन्त्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयन्त्रयिता यन्त्रयितारौ यन्त्रयितारः
मध्यमयन्त्रयितासि यन्त्रयितास्थः यन्त्रयितास्थ
उत्तमयन्त्रयितास्मि यन्त्रयितास्वः यन्त्रयितास्मः

कृदन्त

क्त
यन्त्रित m. n. यन्त्रिता f.

क्तवतु
यन्त्रितवत् m. n. यन्त्रितवती f.

शतृ
यन्त्रयत् m. n. यन्त्रयन्ती f.

शानच् कर्मणि
यन्त्र्यमाण m. n. यन्त्र्यमाणा f.

लुडादेश पर
यन्त्रयिष्यत् m. n. यन्त्रयिष्यन्ती f.

लुडादेश आत्म
यन्त्रयिष्यमाण m. n. यन्त्रयिष्यमाणा f.

तव्य
यन्त्रयितव्य m. n. यन्त्रयितव्या f.

यत्
यन्त्र्य m. n. यन्त्र्या f.

अनीयर्
यन्त्रणीय m. n. यन्त्रणीया f.

अव्यय

तुमुन्
यन्त्रयितुम्

क्त्वा
यन्त्रयित्वा

लिट्
यन्त्रयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria