तिङन्तावली यम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयच्छति यच्छतः यच्छन्ति
मध्यमयच्छसि यच्छथः यच्छथ
उत्तमयच्छामि यच्छावः यच्छामः


कर्मणिएकद्विबहु
प्रथमयम्यते यम्येते यम्यन्ते
मध्यमयम्यसे यम्येथे यम्यध्वे
उत्तमयम्ये यम्यावहे यम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयच्छत् अयच्छताम् अयच्छन्
मध्यमअयच्छः अयच्छतम् अयच्छत
उत्तमअयच्छम् अयच्छाव अयच्छाम


कर्मणिएकद्विबहु
प्रथमअयम्यत अयम्येताम् अयम्यन्त
मध्यमअयम्यथाः अयम्येथाम् अयम्यध्वम्
उत्तमअयम्ये अयम्यावहि अयम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयच्छेत् यच्छेताम् यच्छेयुः
मध्यमयच्छेः यच्छेतम् यच्छेत
उत्तमयच्छेयम् यच्छेव यच्छेम


कर्मणिएकद्विबहु
प्रथमयम्येत यम्येयाताम् यम्येरन्
मध्यमयम्येथाः यम्येयाथाम् यम्येध्वम्
उत्तमयम्येय यम्येवहि यम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयच्छतु यच्छताम् यच्छन्तु
मध्यमयच्छ यच्छतम् यच्छत
उत्तमयच्छानि यच्छाव यच्छाम


कर्मणिएकद्विबहु
प्रथमयम्यताम् यम्येताम् यम्यन्ताम्
मध्यमयम्यस्व यम्येथाम् यम्यध्वम्
उत्तमयम्यै यम्यावहै यम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयमिष्यति यंस्यति यमिष्यतः यंस्यतः यमिष्यन्ति यंस्यन्ति
मध्यमयमिष्यसि यंस्यसि यमिष्यथः यंस्यथः यमिष्यथ यंस्यथ
उत्तमयमिष्यामि यंस्यामि यमिष्यावः यंस्यावः यमिष्यामः यंस्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमयमिता यन्ता यमितारौ यन्तारौ यमितारः यन्तारः
मध्यमयमितासि यन्तासि यमितास्थः यन्तास्थः यमितास्थ यन्तास्थ
उत्तमयमितास्मि यन्तास्मि यमितास्वः यन्तास्वः यमितास्मः यन्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमययाम येमतुः येमुः
मध्यमयेमिथ ययन्थ येमथुः येम
उत्तमययाम ययम येमिव येमिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयम्यात् यम्यास्ताम् यम्यासुः
मध्यमयम्याः यम्यास्तम् यम्यास्त
उत्तमयम्यासम् यम्यास्व यम्यास्म

कृदन्त

क्त
यत m. n. यता f.

क्तवतु
यतवत् m. n. यतवती f.

शतृ
यच्छत् m. n. यच्छन्ती f.

शानच् कर्मणि
यम्यमान m. n. यम्यमाना f.

लुडादेश पर
यंस्यत् m. n. यंस्यन्ती f.

लुडादेश पर
यमिष्यत् m. n. यमिष्यन्ती f.

तव्य
यन्तव्य m. n. यन्तव्या f.

तव्य
यमितव्य m. n. यमितव्या f.

यत्
यम्य m. n. यम्या f.

अनीयर्
यमनीय m. n. यमनीया f.

लिडादेश पर
येमिवस् m. n. येमुषी f.

अव्यय

तुमुन्
यमितुम्

तुमुन्
यन्तुम्

क्त्वा
यत्वा

ल्यप्
॰यम्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमयामयति यमयति यामयतः यमयतः यामयन्ति यमयन्ति
मध्यमयामयसि यमयसि यामयथः यमयथः यामयथ यमयथ
उत्तमयामयामि यमयामि यामयावः यमयावः यामयामः यमयामः


आत्मनेपदेएकद्विबहु
प्रथमयामयते यमयते यामयेते यमयेते यामयन्ते यमयन्ते
मध्यमयामयसे यमयसे यामयेथे यमयेथे यामयध्वे यमयध्वे
उत्तमयामये यमये यामयावहे यमयावहे यामयामहे यमयामहे


कर्मणिएकद्विबहु
प्रथमयाम्यते यम्यते याम्येते यम्येते याम्यन्ते यम्यन्ते
मध्यमयाम्यसे यम्यसे याम्येथे यम्येथे याम्यध्वे यम्यध्वे
उत्तमयाम्ये यम्ये याम्यावहे यम्यावहे याम्यामहे यम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयामयत् अयमयत् अयामयताम् अयमयताम् अयामयन् अयमयन्
मध्यमअयामयः अयमयः अयामयतम् अयमयतम् अयामयत अयमयत
उत्तमअयामयम् अयमयम् अयामयाव अयमयाव अयामयाम अयमयाम


आत्मनेपदेएकद्विबहु
प्रथमअयामयत अयमयत अयामयेताम् अयमयेताम् अयामयन्त अयमयन्त
मध्यमअयामयथाः अयमयथाः अयामयेथाम् अयमयेथाम् अयामयध्वम् अयमयध्वम्
उत्तमअयामये अयमये अयामयावहि अयमयावहि अयामयामहि अयमयामहि


कर्मणिएकद्विबहु
प्रथमअयाम्यत अयम्यत अयाम्येताम् अयम्येताम् अयाम्यन्त अयम्यन्त
मध्यमअयाम्यथाः अयम्यथाः अयाम्येथाम् अयम्येथाम् अयाम्यध्वम् अयम्यध्वम्
उत्तमअयाम्ये अयम्ये अयाम्यावहि अयम्यावहि अयाम्यामहि अयम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयामयेत् यमयेत् यामयेताम् यमयेताम् यामयेयुः यमयेयुः
मध्यमयामयेः यमयेः यामयेतम् यमयेतम् यामयेत यमयेत
उत्तमयामयेयम् यमयेयम् यामयेव यमयेव यामयेम यमयेम


आत्मनेपदेएकद्विबहु
प्रथमयामयेत यमयेत यामयेयाताम् यमयेयाताम् यामयेरन् यमयेरन्
मध्यमयामयेथाः यमयेथाः यामयेयाथाम् यमयेयाथाम् यामयेध्वम् यमयेध्वम्
उत्तमयामयेय यमयेय यामयेवहि यमयेवहि यामयेमहि यमयेमहि


कर्मणिएकद्विबहु
प्रथमयाम्येत यम्येत याम्येयाताम् यम्येयाताम् याम्येरन् यम्येरन्
मध्यमयाम्येथाः यम्येथाः याम्येयाथाम् यम्येयाथाम् याम्येध्वम् यम्येध्वम्
उत्तमयाम्येय यम्येय याम्येवहि यम्येवहि याम्येमहि यम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयामयतु यमयतु यामयताम् यमयताम् यामयन्तु यमयन्तु
मध्यमयामय यमय यामयतम् यमयतम् यामयत यमयत
उत्तमयामयानि यमयानि यामयाव यमयाव यामयाम यमयाम


आत्मनेपदेएकद्विबहु
प्रथमयामयताम् यमयताम् यामयेताम् यमयेताम् यामयन्ताम् यमयन्ताम्
मध्यमयामयस्व यमयस्व यामयेथाम् यमयेथाम् यामयध्वम् यमयध्वम्
उत्तमयामयै यमयै यामयावहै यमयावहै यामयामहै यमयामहै


कर्मणिएकद्विबहु
प्रथमयाम्यताम् यम्यताम् याम्येताम् यम्येताम् याम्यन्ताम् यम्यन्ताम्
मध्यमयाम्यस्व यम्यस्व याम्येथाम् यम्येथाम् याम्यध्वम् यम्यध्वम्
उत्तमयाम्यै यम्यै याम्यावहै यम्यावहै याम्यामहै यम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयामयिष्यति यमयिष्यति यामयिष्यतः यमयिष्यतः यामयिष्यन्ति यमयिष्यन्ति
मध्यमयामयिष्यसि यमयिष्यसि यामयिष्यथः यमयिष्यथः यामयिष्यथ यमयिष्यथ
उत्तमयामयिष्यामि यमयिष्यामि यामयिष्यावः यमयिष्यावः यामयिष्यामः यमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयामयिष्यते यमयिष्यते यामयिष्येते यमयिष्येते यामयिष्यन्ते यमयिष्यन्ते
मध्यमयामयिष्यसे यमयिष्यसे यामयिष्येथे यमयिष्येथे यामयिष्यध्वे यमयिष्यध्वे
उत्तमयामयिष्ये यमयिष्ये यामयिष्यावहे यमयिष्यावहे यामयिष्यामहे यमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयामयिता यमयिता यामयितारौ यमयितारौ यामयितारः यमयितारः
मध्यमयामयितासि यमयितासि यामयितास्थः यमयितास्थः यामयितास्थ यमयितास्थ
उत्तमयामयितास्मि यमयितास्मि यामयितास्वः यमयितास्वः यामयितास्मः यमयितास्मः

कृदन्त

क्त
यामित m. n. यामिता f.

क्त
यमित m. n. यमिता f.

क्तवतु
यमितवत् m. n. यमितवती f.

क्तवतु
यामितवत् m. n. यामितवती f.

शतृ
यामयत् m. n. यामयन्ती f.

शतृ
यमयत् m. n. यमयन्ती f.

शानच्
यमयमान m. n. यमयमाना f.

शानच्
यामयमान m. n. यामयमाना f.

शानच् कर्मणि
याम्यमान m. n. याम्यमाना f.

शानच् कर्मणि
यम्यमान m. n. यम्यमाना f.

लुडादेश पर
यमयिष्यत् m. n. यमयिष्यन्ती f.

लुडादेश पर
यामयिष्यत् m. n. यामयिष्यन्ती f.

लुडादेश आत्म
यामयिष्यमाण m. n. यामयिष्यमाणा f.

लुडादेश आत्म
यमयिष्यमाण m. n. यमयिष्यमाणा f.

अनीयर्
यमनीय m. n. यमनीया f.

तव्य
यमयितव्य m. n. यमयितव्या f.

अनीयर्
यामनीय m. n. यामनीया f.

तव्य
यामयितव्य m. n. यामयितव्या f.

अव्यय

तुमुन्
यामयितुम्

तुमुन्
यमयितुम्

क्त्वा
यामयित्वा

क्त्वा
यमयित्वा

ल्यप्
॰याम्य

ल्यप्
॰यम्य

लिट्
यामयाम्

लिट्
यमयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria