Conjugation tables of yabh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyabhāmi yabhāvaḥ yabhāmaḥ
Secondyabhasi yabhathaḥ yabhatha
Thirdyabhati yabhataḥ yabhanti


PassiveSingularDualPlural
Firstyabhye yabhyāvahe yabhyāmahe
Secondyabhyase yabhyethe yabhyadhve
Thirdyabhyate yabhyete yabhyante


Imperfect

ActiveSingularDualPlural
Firstayabham ayabhāva ayabhāma
Secondayabhaḥ ayabhatam ayabhata
Thirdayabhat ayabhatām ayabhan


PassiveSingularDualPlural
Firstayabhye ayabhyāvahi ayabhyāmahi
Secondayabhyathāḥ ayabhyethām ayabhyadhvam
Thirdayabhyata ayabhyetām ayabhyanta


Optative

ActiveSingularDualPlural
Firstyabheyam yabheva yabhema
Secondyabheḥ yabhetam yabheta
Thirdyabhet yabhetām yabheyuḥ


PassiveSingularDualPlural
Firstyabhyeya yabhyevahi yabhyemahi
Secondyabhyethāḥ yabhyeyāthām yabhyedhvam
Thirdyabhyeta yabhyeyātām yabhyeran


Imperative

ActiveSingularDualPlural
Firstyabhāni yabhāva yabhāma
Secondyabha yabhatam yabhata
Thirdyabhatu yabhatām yabhantu


PassiveSingularDualPlural
Firstyabhyai yabhyāvahai yabhyāmahai
Secondyabhyasva yabhyethām yabhyadhvam
Thirdyabhyatām yabhyetām yabhyantām


Future

ActiveSingularDualPlural
Firstyapsyāmi yapsyāvaḥ yapsyāmaḥ
Secondyapsyasi yapsyathaḥ yapsyatha
Thirdyapsyati yapsyataḥ yapsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstyabdhāsmi yabdhāsvaḥ yabdhāsmaḥ
Secondyabdhāsi yabdhāsthaḥ yabdhāstha
Thirdyabdhā yabdhārau yabdhāraḥ


Perfect

ActiveSingularDualPlural
Firstyayābha yayabha yebhiva yebhima
Secondyebhitha yayabdha yebhathuḥ yebha
Thirdyayābha yebhatuḥ yebhuḥ


Benedictive

ActiveSingularDualPlural
Firstyabhyāsam yabhyāsva yabhyāsma
Secondyabhyāḥ yabhyāstam yabhyāsta
Thirdyabhyāt yabhyāstām yabhyāsuḥ

Participles

Past Passive Participle
yabdha m. n. yabdhā f.

Past Active Participle
yabdhavat m. n. yabdhavatī f.

Present Active Participle
yabhat m. n. yabhantī f.

Present Passive Participle
yabhyamāna m. n. yabhyamānā f.

Future Active Participle
yapsyat m. n. yapsyantī f.

Future Passive Participle
yabdhavya m. n. yabdhavyā f.

Future Passive Participle
yabhya m. n. yabhyā f.

Future Passive Participle
yabhanīya m. n. yabhanīyā f.

Perfect Active Participle
yebhivas m. n. yebhuṣī f.

Indeclinable forms

Infinitive
yabdhum

Absolutive
yabdhvā

Absolutive
-yabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria