Conjugation tables of vyath

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvyathāmi vyathāvaḥ vyathāmaḥ
Secondvyathasi vyathathaḥ vyathatha
Thirdvyathati vyathataḥ vyathanti


MiddleSingularDualPlural
Firstvyathe vyathāvahe vyathāmahe
Secondvyathase vyathethe vyathadhve
Thirdvyathate vyathete vyathante


PassiveSingularDualPlural
Firstvyathye vyathyāvahe vyathyāmahe
Secondvyathyase vyathyethe vyathyadhve
Thirdvyathyate vyathyete vyathyante


Imperfect

ActiveSingularDualPlural
Firstavyatham avyathāva avyathāma
Secondavyathaḥ avyathatam avyathata
Thirdavyathat avyathatām avyathan


MiddleSingularDualPlural
Firstavyathe avyathāvahi avyathāmahi
Secondavyathathāḥ avyathethām avyathadhvam
Thirdavyathata avyathetām avyathanta


PassiveSingularDualPlural
Firstavyathye avyathyāvahi avyathyāmahi
Secondavyathyathāḥ avyathyethām avyathyadhvam
Thirdavyathyata avyathyetām avyathyanta


Optative

ActiveSingularDualPlural
Firstvyatheyam vyatheva vyathema
Secondvyatheḥ vyathetam vyatheta
Thirdvyathet vyathetām vyatheyuḥ


MiddleSingularDualPlural
Firstvyatheya vyathevahi vyathemahi
Secondvyathethāḥ vyatheyāthām vyathedhvam
Thirdvyatheta vyatheyātām vyatheran


PassiveSingularDualPlural
Firstvyathyeya vyathyevahi vyathyemahi
Secondvyathyethāḥ vyathyeyāthām vyathyedhvam
Thirdvyathyeta vyathyeyātām vyathyeran


Imperative

ActiveSingularDualPlural
Firstvyathāni vyathāva vyathāma
Secondvyatha vyathatam vyathata
Thirdvyathatu vyathatām vyathantu


MiddleSingularDualPlural
Firstvyathai vyathāvahai vyathāmahai
Secondvyathasva vyathethām vyathadhvam
Thirdvyathatām vyathetām vyathantām


PassiveSingularDualPlural
Firstvyathyai vyathyāvahai vyathyāmahai
Secondvyathyasva vyathyethām vyathyadhvam
Thirdvyathyatām vyathyetām vyathyantām


Future

ActiveSingularDualPlural
Firstvyathiṣyāmi vyathiṣyāvaḥ vyathiṣyāmaḥ
Secondvyathiṣyasi vyathiṣyathaḥ vyathiṣyatha
Thirdvyathiṣyati vyathiṣyataḥ vyathiṣyanti


MiddleSingularDualPlural
Firstvyathiṣye vyathiṣyāvahe vyathiṣyāmahe
Secondvyathiṣyase vyathiṣyethe vyathiṣyadhve
Thirdvyathiṣyate vyathiṣyete vyathiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvyathitāsmi vyathitāsvaḥ vyathitāsmaḥ
Secondvyathitāsi vyathitāsthaḥ vyathitāstha
Thirdvyathitā vyathitārau vyathitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivyātha vivyatha vivyathiva vivyathima
Secondvivyathitha vivyathathuḥ vivyatha
Thirdvivyātha vivyathatuḥ vivyathuḥ


MiddleSingularDualPlural
Firstvivyathe vivyathivahe vivyathimahe
Secondvivyathiṣe vivyathāthe vivyathidhve
Thirdvivyathe vivyathāte vivyathire


Aorist

ActiveSingularDualPlural
Firstavyathiṣam avyathiṣva avyathiṣma
Secondavyathīḥ avyathiṣṭam avyathiṣṭa
Thirdavyathīt avyathiṣṭām avyathiṣuḥ


MiddleSingularDualPlural
Firstavyathiṣi avyathiṣvahi avyathiṣmahi
Secondavyathiṣṭhāḥ avyathiṣāthām avyathidhvam
Thirdavyathiṣṭa avyathiṣātām avyathiṣata


Injunctive

ActiveSingularDualPlural
Firstvyathiṣam vyathiṣva vyathiṣma
Secondvyathīḥ vyathiṣṭam vyathiṣṭa
Thirdvyathīt vyathiṣṭām vyathiṣuḥ


MiddleSingularDualPlural
Firstvyathiṣi vyathiṣvahi vyathiṣmahi
Secondvyathiṣṭhāḥ vyathiṣāthām vyathidhvam
Thirdvyathiṣṭa vyathiṣātām vyathiṣata


Benedictive

ActiveSingularDualPlural
Firstvyathyāsam vyathyāsva vyathyāsma
Secondvyathyāḥ vyathyāstam vyathyāsta
Thirdvyathyāt vyathyāstām vyathyāsuḥ

Participles

Past Passive Participle
vyathita m. n. vyathitā f.

Past Active Participle
vyathitavat m. n. vyathitavatī f.

Present Active Participle
vyathat m. n. vyathantī f.

Present Middle Participle
vyathamāna m. n. vyathamānā f.

Present Passive Participle
vyathyamāna m. n. vyathyamānā f.

Future Active Participle
vyathiṣyat m. n. vyathiṣyantī f.

Future Middle Participle
vyathiṣyamāṇa m. n. vyathiṣyamāṇā f.

Future Passive Participle
vyathitavya m. n. vyathitavyā f.

Future Passive Participle
vyāthya m. n. vyāthyā f.

Future Passive Participle
vyathanīya m. n. vyathanīyā f.

Perfect Active Participle
vivyathvas m. n. vivyathuṣī f.

Perfect Middle Participle
vivyathāna m. n. vivyathānā f.

Indeclinable forms

Infinitive
vyathitum

Absolutive
vyathitvā

Absolutive
-vyathya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvyathayāmi vyathayāvaḥ vyathayāmaḥ
Secondvyathayasi vyathayathaḥ vyathayatha
Thirdvyathayati vyathayataḥ vyathayanti


MiddleSingularDualPlural
Firstvyathaye vyathayāvahe vyathayāmahe
Secondvyathayase vyathayethe vyathayadhve
Thirdvyathayate vyathayete vyathayante


PassiveSingularDualPlural
Firstvyathye vyathyāvahe vyathyāmahe
Secondvyathyase vyathyethe vyathyadhve
Thirdvyathyate vyathyete vyathyante


Imperfect

ActiveSingularDualPlural
Firstavyathayam avyathayāva avyathayāma
Secondavyathayaḥ avyathayatam avyathayata
Thirdavyathayat avyathayatām avyathayan


MiddleSingularDualPlural
Firstavyathaye avyathayāvahi avyathayāmahi
Secondavyathayathāḥ avyathayethām avyathayadhvam
Thirdavyathayata avyathayetām avyathayanta


PassiveSingularDualPlural
Firstavyathye avyathyāvahi avyathyāmahi
Secondavyathyathāḥ avyathyethām avyathyadhvam
Thirdavyathyata avyathyetām avyathyanta


Optative

ActiveSingularDualPlural
Firstvyathayeyam vyathayeva vyathayema
Secondvyathayeḥ vyathayetam vyathayeta
Thirdvyathayet vyathayetām vyathayeyuḥ


MiddleSingularDualPlural
Firstvyathayeya vyathayevahi vyathayemahi
Secondvyathayethāḥ vyathayeyāthām vyathayedhvam
Thirdvyathayeta vyathayeyātām vyathayeran


PassiveSingularDualPlural
Firstvyathyeya vyathyevahi vyathyemahi
Secondvyathyethāḥ vyathyeyāthām vyathyedhvam
Thirdvyathyeta vyathyeyātām vyathyeran


Imperative

ActiveSingularDualPlural
Firstvyathayāni vyathayāva vyathayāma
Secondvyathaya vyathayatam vyathayata
Thirdvyathayatu vyathayatām vyathayantu


MiddleSingularDualPlural
Firstvyathayai vyathayāvahai vyathayāmahai
Secondvyathayasva vyathayethām vyathayadhvam
Thirdvyathayatām vyathayetām vyathayantām


PassiveSingularDualPlural
Firstvyathyai vyathyāvahai vyathyāmahai
Secondvyathyasva vyathyethām vyathyadhvam
Thirdvyathyatām vyathyetām vyathyantām


Future

ActiveSingularDualPlural
Firstvyathayiṣyāmi vyathayiṣyāvaḥ vyathayiṣyāmaḥ
Secondvyathayiṣyasi vyathayiṣyathaḥ vyathayiṣyatha
Thirdvyathayiṣyati vyathayiṣyataḥ vyathayiṣyanti


MiddleSingularDualPlural
Firstvyathayiṣye vyathayiṣyāvahe vyathayiṣyāmahe
Secondvyathayiṣyase vyathayiṣyethe vyathayiṣyadhve
Thirdvyathayiṣyate vyathayiṣyete vyathayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvyathayitāsmi vyathayitāsvaḥ vyathayitāsmaḥ
Secondvyathayitāsi vyathayitāsthaḥ vyathayitāstha
Thirdvyathayitā vyathayitārau vyathayitāraḥ

Participles

Past Passive Participle
vyathita m. n. vyathitā f.

Past Active Participle
vyathitavat m. n. vyathitavatī f.

Present Active Participle
vyathayat m. n. vyathayantī f.

Present Middle Participle
vyathayamāna m. n. vyathayamānā f.

Present Passive Participle
vyathyamāna m. n. vyathyamānā f.

Future Active Participle
vyathayiṣyat m. n. vyathayiṣyantī f.

Future Middle Participle
vyathayiṣyamāṇa m. n. vyathayiṣyamāṇā f.

Future Passive Participle
vyathya m. n. vyathyā f.

Future Passive Participle
vyathanīya m. n. vyathanīyā f.

Future Passive Participle
vyathayitavya m. n. vyathayitavyā f.

Indeclinable forms

Infinitive
vyathayitum

Absolutive
vyathayitvā

Absolutive
-vyathya

Periphrastic Perfect
vyathayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria