तिङन्तावली व्रीड्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमव्रीड्यते व्रीड्येते व्रीड्यन्ते
मध्यमव्रीड्यसे व्रीड्येथे व्रीड्यध्वे
उत्तमव्रीड्ये व्रीड्यावहे व्रीड्यामहे


कर्मणिएकद्विबहु
प्रथमव्रीड्यते व्रीड्येते व्रीड्यन्ते
मध्यमव्रीड्यसे व्रीड्येथे व्रीड्यध्वे
उत्तमव्रीड्ये व्रीड्यावहे व्रीड्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअव्रीड्यत अव्रीड्येताम् अव्रीड्यन्त
मध्यमअव्रीड्यथाः अव्रीड्येथाम् अव्रीड्यध्वम्
उत्तमअव्रीड्ये अव्रीड्यावहि अव्रीड्यामहि


कर्मणिएकद्विबहु
प्रथमअव्रीड्यत अव्रीड्येताम् अव्रीड्यन्त
मध्यमअव्रीड्यथाः अव्रीड्येथाम् अव्रीड्यध्वम्
उत्तमअव्रीड्ये अव्रीड्यावहि अव्रीड्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमव्रीड्येत व्रीड्येयाताम् व्रीड्येरन्
मध्यमव्रीड्येथाः व्रीड्येयाथाम् व्रीड्येध्वम्
उत्तमव्रीड्येय व्रीड्येवहि व्रीड्येमहि


कर्मणिएकद्विबहु
प्रथमव्रीड्येत व्रीड्येयाताम् व्रीड्येरन्
मध्यमव्रीड्येथाः व्रीड्येयाथाम् व्रीड्येध्वम्
उत्तमव्रीड्येय व्रीड्येवहि व्रीड्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमव्रीड्यताम् व्रीड्येताम् व्रीड्यन्ताम्
मध्यमव्रीड्यस्व व्रीड्येथाम् व्रीड्यध्वम्
उत्तमव्रीड्यै व्रीड्यावहै व्रीड्यामहै


कर्मणिएकद्विबहु
प्रथमव्रीड्यताम् व्रीड्येताम् व्रीड्यन्ताम्
मध्यमव्रीड्यस्व व्रीड्येथाम् व्रीड्यध्वम्
उत्तमव्रीड्यै व्रीड्यावहै व्रीड्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमव्रीडिष्यते व्रीडिष्येते व्रीडिष्यन्ते
मध्यमव्रीडिष्यसे व्रीडिष्येथे व्रीडिष्यध्वे
उत्तमव्रीडिष्ये व्रीडिष्यावहे व्रीडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्रीडिता व्रीडितारौ व्रीडितारः
मध्यमव्रीडितासि व्रीडितास्थः व्रीडितास्थ
उत्तमव्रीडितास्मि व्रीडितास्वः व्रीडितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमविव्रीडे विव्रीडाते विव्रीडिरे
मध्यमविव्रीडिषे विव्रीडाथे विव्रीडिध्वे
उत्तमविव्रीडे विव्रीडिवहे विव्रीडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रीड्यात् व्रीड्यास्ताम् व्रीड्यासुः
मध्यमव्रीड्याः व्रीड्यास्तम् व्रीड्यास्त
उत्तमव्रीड्यासम् व्रीड्यास्व व्रीड्यास्म

कृदन्त

क्त
व्रीडित m. n. व्रीडिता f.

क्तवतु
व्रीडितवत् m. n. व्रीडितवती f.

शानच्
व्रीड्यमान m. n. व्रीड्यमाना f.

शानच् कर्मणि
व्रीड्यमान m. n. व्रीड्यमाना f.

लुडादेश आत्म
व्रीडिष्यमाण m. n. व्रीडिष्यमाणा f.

तव्य
व्रीडितव्य m. n. व्रीडितव्या f.

यत्
व्रीड्य m. n. व्रीड्या f.

अनीयर्
व्रीडनीय m. n. व्रीडनीया f.

लिडादेश आत्म
विव्रीडान m. n. विव्रीडाना f.

अव्यय

तुमुन्
व्रीडितुम्

क्त्वा
व्रीडित्वा

ल्यप्
॰व्रीड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria