Conjugation tables of
vraṇa
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vraṇayāmi
vraṇayāvaḥ
vraṇayāmaḥ
Second
vraṇayasi
vraṇayathaḥ
vraṇayatha
Third
vraṇayati
vraṇayataḥ
vraṇayanti
Passive
Singular
Dual
Plural
First
vraṇye
vraṇyāvahe
vraṇyāmahe
Second
vraṇyase
vraṇyethe
vraṇyadhve
Third
vraṇyate
vraṇyete
vraṇyante
Imperfect
Active
Singular
Dual
Plural
First
avraṇayam
avraṇayāva
avraṇayāma
Second
avraṇayaḥ
avraṇayatam
avraṇayata
Third
avraṇayat
avraṇayatām
avraṇayan
Passive
Singular
Dual
Plural
First
avraṇye
avraṇyāvahi
avraṇyāmahi
Second
avraṇyathāḥ
avraṇyethām
avraṇyadhvam
Third
avraṇyata
avraṇyetām
avraṇyanta
Optative
Active
Singular
Dual
Plural
First
vraṇayeyam
vraṇayeva
vraṇayema
Second
vraṇayeḥ
vraṇayetam
vraṇayeta
Third
vraṇayet
vraṇayetām
vraṇayeyuḥ
Passive
Singular
Dual
Plural
First
vraṇyeya
vraṇyevahi
vraṇyemahi
Second
vraṇyethāḥ
vraṇyeyāthām
vraṇyedhvam
Third
vraṇyeta
vraṇyeyātām
vraṇyeran
Imperative
Active
Singular
Dual
Plural
First
vraṇayāni
vraṇayāva
vraṇayāma
Second
vraṇaya
vraṇayatam
vraṇayata
Third
vraṇayatu
vraṇayatām
vraṇayantu
Passive
Singular
Dual
Plural
First
vraṇyai
vraṇyāvahai
vraṇyāmahai
Second
vraṇyasva
vraṇyethām
vraṇyadhvam
Third
vraṇyatām
vraṇyetām
vraṇyantām
Future
Active
Singular
Dual
Plural
First
vraṇayiṣyāmi
vraṇayiṣyāvaḥ
vraṇayiṣyāmaḥ
Second
vraṇayiṣyasi
vraṇayiṣyathaḥ
vraṇayiṣyatha
Third
vraṇayiṣyati
vraṇayiṣyataḥ
vraṇayiṣyanti
Middle
Singular
Dual
Plural
First
vraṇayiṣye
vraṇayiṣyāvahe
vraṇayiṣyāmahe
Second
vraṇayiṣyase
vraṇayiṣyethe
vraṇayiṣyadhve
Third
vraṇayiṣyate
vraṇayiṣyete
vraṇayiṣyante
Future2
Active
Singular
Dual
Plural
First
vraṇayitāsmi
vraṇayitāsvaḥ
vraṇayitāsmaḥ
Second
vraṇayitāsi
vraṇayitāsthaḥ
vraṇayitāstha
Third
vraṇayitā
vraṇayitārau
vraṇayitāraḥ
Participles
Past Passive Participle
vraṇita
m.
n.
vraṇitā
f.
Past Active Participle
vraṇitavat
m.
n.
vraṇitavatī
f.
Present Active Participle
vraṇayat
m.
n.
vraṇayantī
f.
Present Passive Participle
vraṇyamāna
m.
n.
vraṇyamānā
f.
Future Active Participle
vraṇayiṣyat
m.
n.
vraṇayiṣyantī
f.
Future Middle Participle
vraṇayiṣyamāṇa
m.
n.
vraṇayiṣyamāṇā
f.
Future Passive Participle
vraṇayitavya
m.
n.
vraṇayitavyā
f.
Future Passive Participle
vraṇya
m.
n.
vraṇyā
f.
Future Passive Participle
vraṇanīya
m.
n.
vraṇanīyā
f.
Indeclinable forms
Infinitive
vraṇayitum
Absolutive
vraṇayitvā
Periphrastic Perfect
vraṇayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024