तिङन्तावली विश्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमविशति विशतः विशन्ति
मध्यमविशसि विशथः विशथ
उत्तमविशामि विशावः विशामः


आत्मनेपदेएकद्विबहु
प्रथमविशते विशेते विशन्ते
मध्यमविशसे विशेथे विशध्वे
उत्तमविशे विशावहे विशामहे


कर्मणिएकद्विबहु
प्रथमविश्यते विश्येते विश्यन्ते
मध्यमविश्यसे विश्येथे विश्यध्वे
उत्तमविश्ये विश्यावहे विश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविशत् अविशताम् अविशन्
मध्यमअविशः अविशतम् अविशत
उत्तमअविशम् अविशाव अविशाम


आत्मनेपदेएकद्विबहु
प्रथमअविशत अविशेताम् अविशन्त
मध्यमअविशथाः अविशेथाम् अविशध्वम्
उत्तमअविशे अविशावहि अविशामहि


कर्मणिएकद्विबहु
प्रथमअविश्यत अविश्येताम् अविश्यन्त
मध्यमअविश्यथाः अविश्येथाम् अविश्यध्वम्
उत्तमअविश्ये अविश्यावहि अविश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविशेत् विशेताम् विशेयुः
मध्यमविशेः विशेतम् विशेत
उत्तमविशेयम् विशेव विशेम


आत्मनेपदेएकद्विबहु
प्रथमविशेत विशेयाताम् विशेरन्
मध्यमविशेथाः विशेयाथाम् विशेध्वम्
उत्तमविशेय विशेवहि विशेमहि


कर्मणिएकद्विबहु
प्रथमविश्येत विश्येयाताम् विश्येरन्
मध्यमविश्येथाः विश्येयाथाम् विश्येध्वम्
उत्तमविश्येय विश्येवहि विश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविशतु विशताम् विशन्तु
मध्यमविश विशतम् विशत
उत्तमविशानि विशाव विशाम


आत्मनेपदेएकद्विबहु
प्रथमविशताम् विशेताम् विशन्ताम्
मध्यमविशस्व विशेथाम् विशध्वम्
उत्तमविशै विशावहै विशामहै


कर्मणिएकद्विबहु
प्रथमविश्यताम् विश्येताम् विश्यन्ताम्
मध्यमविश्यस्व विश्येथाम् विश्यध्वम्
उत्तमविश्यै विश्यावहै विश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेक्ष्यति वेक्ष्यतः वेक्ष्यन्ति
मध्यमवेक्ष्यसि वेक्ष्यथः वेक्ष्यथ
उत्तमवेक्ष्यामि वेक्ष्यावः वेक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेक्ष्यते वेक्ष्येते वेक्ष्यन्ते
मध्यमवेक्ष्यसे वेक्ष्येथे वेक्ष्यध्वे
उत्तमवेक्ष्ये वेक्ष्यावहे वेक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेष्टा वेष्टारौ वेष्टारः
मध्यमवेष्टासि वेष्टास्थः वेष्टास्थ
उत्तमवेष्टास्मि वेष्टास्वः वेष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविवेश विविशतुः विविशुः
मध्यमविवेशिथ विविशथुः विविश
उत्तमविवेश विविशिव विविशिम


आत्मनेपदेएकद्विबहु
प्रथमविविशे विविशाते विविशिरे
मध्यमविविशिषे विविशाथे विविशिध्वे
उत्तमविविशे विविशिवहे विविशिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवीविशत् अविक्षत् अवीविशताम् अविक्षताम् अवीविशन् अविक्षन्
मध्यमअवीविशः अविक्षः अवीविशतम् अविक्षतम् अवीविशत अविक्षत
उत्तमअवीविशम् अविक्षम् अवीविशाव अविक्षाव अवीविशाम अविक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअवीविशत अविक्षत अवीविशेताम् अविक्षाताम् अवीविशन्त अविक्षन्त
मध्यमअवीविशथाः अविक्षथाः अवीविशेथाम् अविक्षाथाम् अवीविशध्वम् अविक्षध्वम्
उत्तमअवीविशे अविक्षि अवीविशावहि अविक्षावहि अवीविशामहि अविक्षामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमविश्यात् विश्यास्ताम् विश्यासुः
मध्यमविश्याः विश्यास्तम् विश्यास्त
उत्तमविश्यासम् विश्यास्व विश्यास्म

कृदन्त

क्त
विष्ट m. n. विष्टा f.

क्तवतु
विष्टवत् m. n. विष्टवती f.

शतृ
विशत् m. n. विशन्ती f.

शानच्
विशमान m. n. विशमाना f.

शानच् कर्मणि
विश्यमान m. n. विश्यमाना f.

लुडादेश पर
वेक्ष्यत् m. n. वेक्ष्यन्ती f.

लुडादेश आत्म
वेक्ष्यमाण m. n. वेक्ष्यमाणा f.

यत्
वेष्टव्य m. n. वेष्टव्या f.

यत्
वेश्य m. n. वेश्या f.

अनीयर्
वेशनीय m. n. वेशनीया f.

लिडादेश पर
विविश्वस् m. n. विविशुषी f.

लिडादेश पर
विविशिवस् m. n. विविशुषी f.

लिडादेश आत्म
विविशान m. n. विविशाना f.

अव्यय

तुमुन्
वेष्टुम्

क्त्वा
विष्ट्वा

ल्यप्
॰विश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवेशयति वेशयतः वेशयन्ति
मध्यमवेशयसि वेशयथः वेशयथ
उत्तमवेशयामि वेशयावः वेशयामः


आत्मनेपदेएकद्विबहु
प्रथमवेशयते वेशयेते वेशयन्ते
मध्यमवेशयसे वेशयेथे वेशयध्वे
उत्तमवेशये वेशयावहे वेशयामहे


कर्मणिएकद्विबहु
प्रथमवेश्यते वेश्येते वेश्यन्ते
मध्यमवेश्यसे वेश्येथे वेश्यध्वे
उत्तमवेश्ये वेश्यावहे वेश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेशयत् अवेशयताम् अवेशयन्
मध्यमअवेशयः अवेशयतम् अवेशयत
उत्तमअवेशयम् अवेशयाव अवेशयाम


आत्मनेपदेएकद्विबहु
प्रथमअवेशयत अवेशयेताम् अवेशयन्त
मध्यमअवेशयथाः अवेशयेथाम् अवेशयध्वम्
उत्तमअवेशये अवेशयावहि अवेशयामहि


कर्मणिएकद्विबहु
प्रथमअवेश्यत अवेश्येताम् अवेश्यन्त
मध्यमअवेश्यथाः अवेश्येथाम् अवेश्यध्वम्
उत्तमअवेश्ये अवेश्यावहि अवेश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवेशयेत् वेशयेताम् वेशयेयुः
मध्यमवेशयेः वेशयेतम् वेशयेत
उत्तमवेशयेयम् वेशयेव वेशयेम


आत्मनेपदेएकद्विबहु
प्रथमवेशयेत वेशयेयाताम् वेशयेरन्
मध्यमवेशयेथाः वेशयेयाथाम् वेशयेध्वम्
उत्तमवेशयेय वेशयेवहि वेशयेमहि


कर्मणिएकद्विबहु
प्रथमवेश्येत वेश्येयाताम् वेश्येरन्
मध्यमवेश्येथाः वेश्येयाथाम् वेश्येध्वम्
उत्तमवेश्येय वेश्येवहि वेश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेशयतु वेशयताम् वेशयन्तु
मध्यमवेशय वेशयतम् वेशयत
उत्तमवेशयानि वेशयाव वेशयाम


आत्मनेपदेएकद्विबहु
प्रथमवेशयताम् वेशयेताम् वेशयन्ताम्
मध्यमवेशयस्व वेशयेथाम् वेशयध्वम्
उत्तमवेशयै वेशयावहै वेशयामहै


कर्मणिएकद्विबहु
प्रथमवेश्यताम् वेश्येताम् वेश्यन्ताम्
मध्यमवेश्यस्व वेश्येथाम् वेश्यध्वम्
उत्तमवेश्यै वेश्यावहै वेश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेशयिष्यति वेशयिष्यतः वेशयिष्यन्ति
मध्यमवेशयिष्यसि वेशयिष्यथः वेशयिष्यथ
उत्तमवेशयिष्यामि वेशयिष्यावः वेशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेशयिष्यते वेशयिष्येते वेशयिष्यन्ते
मध्यमवेशयिष्यसे वेशयिष्येथे वेशयिष्यध्वे
उत्तमवेशयिष्ये वेशयिष्यावहे वेशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेशयिता वेशयितारौ वेशयितारः
मध्यमवेशयितासि वेशयितास्थः वेशयितास्थ
उत्तमवेशयितास्मि वेशयितास्वः वेशयितास्मः

कृदन्त

क्त
वेशित m. n. वेशिता f.

क्तवतु
वेशितवत् m. n. वेशितवती f.

शतृ
वेशयत् m. n. वेशयन्ती f.

शानच्
वेशयमान m. n. वेशयमाना f.

शानच् कर्मणि
वेश्यमान m. n. वेश्यमाना f.

लुडादेश पर
वेशयिष्यत् m. n. वेशयिष्यन्ती f.

लुडादेश आत्म
वेशयिष्यमाण m. n. वेशयिष्यमाणा f.

यत्
वेश्य m. n. वेश्या f.

अनीयर्
वेशनीय m. n. वेशनीया f.

तव्य
वेशयितव्य m. n. वेशयितव्या f.

अव्यय

तुमुन्
वेशयितुम्

क्त्वा
वेशयित्वा

ल्यप्
॰वेश्य

लिट्
वेशयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमविविक्षति विविक्षतः विविक्षन्ति
मध्यमविविक्षसि विविक्षथः विविक्षथ
उत्तमविविक्षामि विविक्षावः विविक्षामः


कर्मणिएकद्विबहु
प्रथमविविक्ष्यते विविक्ष्येते विविक्ष्यन्ते
मध्यमविविक्ष्यसे विविक्ष्येथे विविक्ष्यध्वे
उत्तमविविक्ष्ये विविक्ष्यावहे विविक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविविक्षत् अविविक्षताम् अविविक्षन्
मध्यमअविविक्षः अविविक्षतम् अविविक्षत
उत्तमअविविक्षम् अविविक्षाव अविविक्षाम


कर्मणिएकद्विबहु
प्रथमअविविक्ष्यत अविविक्ष्येताम् अविविक्ष्यन्त
मध्यमअविविक्ष्यथाः अविविक्ष्येथाम् अविविक्ष्यध्वम्
उत्तमअविविक्ष्ये अविविक्ष्यावहि अविविक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविविक्षेत् विविक्षेताम् विविक्षेयुः
मध्यमविविक्षेः विविक्षेतम् विविक्षेत
उत्तमविविक्षेयम् विविक्षेव विविक्षेम


कर्मणिएकद्विबहु
प्रथमविविक्ष्येत विविक्ष्येयाताम् विविक्ष्येरन्
मध्यमविविक्ष्येथाः विविक्ष्येयाथाम् विविक्ष्येध्वम्
उत्तमविविक्ष्येय विविक्ष्येवहि विविक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविविक्षतु विविक्षताम् विविक्षन्तु
मध्यमविविक्ष विविक्षतम् विविक्षत
उत्तमविविक्षाणि विविक्षाव विविक्षाम


कर्मणिएकद्विबहु
प्रथमविविक्ष्यताम् विविक्ष्येताम् विविक्ष्यन्ताम्
मध्यमविविक्ष्यस्व विविक्ष्येथाम् विविक्ष्यध्वम्
उत्तमविविक्ष्यै विविक्ष्यावहै विविक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमविविक्ष्यति विविक्ष्यतः विविक्ष्यन्ति
मध्यमविविक्ष्यसि विविक्ष्यथः विविक्ष्यथ
उत्तमविविक्ष्यामि विविक्ष्यावः विविक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमविविक्षिता विविक्षितारौ विविक्षितारः
मध्यमविविक्षितासि विविक्षितास्थः विविक्षितास्थ
उत्तमविविक्षितास्मि विविक्षितास्वः विविक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविविविक्ष विविविक्षतुः विविविक्षुः
मध्यमविविविक्षिथ विविविक्षथुः विविविक्ष
उत्तमविविविक्ष विविविक्षिव विविविक्षिम

कृदन्त

क्त
विविक्षित m. n. विविक्षिता f.

क्तवतु
विविक्षितवत् m. n. विविक्षितवती f.

शतृ
विविक्षत् m. n. विविक्षन्ती f.

शानच् कर्मणि
विविक्ष्यमाण m. n. विविक्ष्यमाणा f.

लुडादेश पर
विविक्ष्यत् m. n. विविक्ष्यन्ती f.

अनीयर्
विविक्षणीय m. n. विविक्षणीया f.

यत्
विविक्ष्य m. n. विविक्ष्या f.

तव्य
विविक्षितव्य m. n. विविक्षितव्या f.

लिडादेश पर
विविविक्ष्वस् m. n. विविविक्षुषी f.

अव्यय

तुमुन्
विविक्षितुम्

क्त्वा
विविक्षित्वा

ल्यप्
॰विविक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria