सुबन्तावली ?विविक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाविविक्ष्यन्ती विविक्ष्यन्त्यौ विविक्ष्यन्त्यः
सम्बोधनम्विविक्ष्यन्ति विविक्ष्यन्त्यौ विविक्ष्यन्त्यः
द्वितीयाविविक्ष्यन्तीम् विविक्ष्यन्त्यौ विविक्ष्यन्तीः
तृतीयाविविक्ष्यन्त्या विविक्ष्यन्तीभ्याम् विविक्ष्यन्तीभिः
चतुर्थीविविक्ष्यन्त्यै विविक्ष्यन्तीभ्याम् विविक्ष्यन्तीभ्यः
पञ्चमीविविक्ष्यन्त्याः विविक्ष्यन्तीभ्याम् विविक्ष्यन्तीभ्यः
षष्ठीविविक्ष्यन्त्याः विविक्ष्यन्त्योः विविक्ष्यन्तीनाम्
सप्तमीविविक्ष्यन्त्याम् विविक्ष्यन्त्योः विविक्ष्यन्तीषु

समास विविक्ष्यन्ति विविक्ष्यन्ती

अव्यय ॰विविक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria