तिङन्तावली
विप्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेपते
वेपेते
वेपन्ते
मध्यम
वेपसे
वेपेथे
वेपध्वे
उत्तम
वेपे
वेपावहे
वेपामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवेपत
अवेपेताम्
अवेपन्त
मध्यम
अवेपथाः
अवेपेथाम्
अवेपध्वम्
उत्तम
अवेपे
अवेपावहि
अवेपामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेपेत
वेपेयाताम्
वेपेरन्
मध्यम
वेपेथाः
वेपेयाथाम्
वेपेध्वम्
उत्तम
वेपेय
वेपेवहि
वेपेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेपताम्
वेपेताम्
वेपन्ताम्
मध्यम
वेपस्व
वेपेथाम्
वेपध्वम्
उत्तम
वेपै
वेपावहै
वेपामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेपिष्यते
वेपिष्येते
वेपिष्यन्ते
मध्यम
वेपिष्यसे
वेपिष्येथे
वेपिष्यध्वे
उत्तम
वेपिष्ये
वेपिष्यावहे
वेपिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेपिता
वेपितारौ
वेपितारः
मध्यम
वेपितासि
वेपितास्थः
वेपितास्थ
उत्तम
वेपितास्मि
वेपितास्वः
वेपितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
विविपे
विविपाते
विविपिरे
मध्यम
विविपिषे
विविपाथे
विविपिध्वे
उत्तम
विविपे
विविपिवहे
विविपिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
विप्यात्
विप्यास्ताम्
विप्यासुः
मध्यम
विप्याः
विप्यास्तम्
विप्यास्त
उत्तम
विप्यासम्
विप्यास्व
विप्यास्म
कृदन्त
शानच्
वेपमान
m.
n.
वेपमाना
f.
लुडादेश आत्म
वेपिष्यमाण
m.
n.
वेपिष्यमाणा
f.
लिडादेश आत्म
विविपान
m.
n.
विविपाना
f.
अव्यय
तुमुन्
वेपितुम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेपयति
वेपयतः
वेपयन्ति
मध्यम
वेपयसि
वेपयथः
वेपयथ
उत्तम
वेपयामि
वेपयावः
वेपयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेपयते
वेपयेते
वेपयन्ते
मध्यम
वेपयसे
वेपयेथे
वेपयध्वे
उत्तम
वेपये
वेपयावहे
वेपयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
वेप्यते
वेप्येते
वेप्यन्ते
मध्यम
वेप्यसे
वेप्येथे
वेप्यध्वे
उत्तम
वेप्ये
वेप्यावहे
वेप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अवेपयत्
अवेपयताम्
अवेपयन्
मध्यम
अवेपयः
अवेपयतम्
अवेपयत
उत्तम
अवेपयम्
अवेपयाव
अवेपयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवेपयत
अवेपयेताम्
अवेपयन्त
मध्यम
अवेपयथाः
अवेपयेथाम्
अवेपयध्वम्
उत्तम
अवेपये
अवेपयावहि
अवेपयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अवेप्यत
अवेप्येताम्
अवेप्यन्त
मध्यम
अवेप्यथाः
अवेप्येथाम्
अवेप्यध्वम्
उत्तम
अवेप्ये
अवेप्यावहि
अवेप्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेपयेत्
वेपयेताम्
वेपयेयुः
मध्यम
वेपयेः
वेपयेतम्
वेपयेत
उत्तम
वेपयेयम्
वेपयेव
वेपयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेपयेत
वेपयेयाताम्
वेपयेरन्
मध्यम
वेपयेथाः
वेपयेयाथाम्
वेपयेध्वम्
उत्तम
वेपयेय
वेपयेवहि
वेपयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
वेप्येत
वेप्येयाताम्
वेप्येरन्
मध्यम
वेप्येथाः
वेप्येयाथाम्
वेप्येध्वम्
उत्तम
वेप्येय
वेप्येवहि
वेप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेपयतु
वेपयताम्
वेपयन्तु
मध्यम
वेपय
वेपयतम्
वेपयत
उत्तम
वेपयानि
वेपयाव
वेपयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेपयताम्
वेपयेताम्
वेपयन्ताम्
मध्यम
वेपयस्व
वेपयेथाम्
वेपयध्वम्
उत्तम
वेपयै
वेपयावहै
वेपयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
वेप्यताम्
वेप्येताम्
वेप्यन्ताम्
मध्यम
वेप्यस्व
वेप्येथाम्
वेप्यध्वम्
उत्तम
वेप्यै
वेप्यावहै
वेप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेपयिष्यति
वेपयिष्यतः
वेपयिष्यन्ति
मध्यम
वेपयिष्यसि
वेपयिष्यथः
वेपयिष्यथ
उत्तम
वेपयिष्यामि
वेपयिष्यावः
वेपयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेपयिष्यते
वेपयिष्येते
वेपयिष्यन्ते
मध्यम
वेपयिष्यसे
वेपयिष्येथे
वेपयिष्यध्वे
उत्तम
वेपयिष्ये
वेपयिष्यावहे
वेपयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेपयिता
वेपयितारौ
वेपयितारः
मध्यम
वेपयितासि
वेपयितास्थः
वेपयितास्थ
उत्तम
वेपयितास्मि
वेपयितास्वः
वेपयितास्मः
कृदन्त
क्त
वेपित
m.
n.
वेपिता
f.
क्तवतु
वेपितवत्
m.
n.
वेपितवती
f.
शतृ
वेपयत्
m.
n.
वेपयन्ती
f.
शानच्
वेपयमान
m.
n.
वेपयमाना
f.
शानच् कर्मणि
वेप्यमान
m.
n.
वेप्यमाना
f.
लुडादेश पर
वेपयिष्यत्
m.
n.
वेपयिष्यन्ती
f.
लुडादेश आत्म
वेपयिष्यमाण
m.
n.
वेपयिष्यमाणा
f.
यत्
वेप्य
m.
n.
वेप्या
f.
अनीयर्
वेपनीय
m.
n.
वेपनीया
f.
अव्यय
तुमुन्
वेपयितुम्
क्त्वा
वेपयित्वा
ल्यप्
॰वेप्य
लिट्
वेपयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025