तिङन्तावली वीर

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवीरयति वीरयतः वीरयन्ति
मध्यमवीरयसि वीरयथः वीरयथ
उत्तमवीरयामि वीरयावः वीरयामः


आत्मनेपदेएकद्विबहु
प्रथमवीरयते वीरयेते वीरयन्ते
मध्यमवीरयसे वीरयेथे वीरयध्वे
उत्तमवीरये वीरयावहे वीरयामहे


कर्मणिएकद्विबहु
प्रथमवीर्यते वीर्येते वीर्यन्ते
मध्यमवीर्यसे वीर्येथे वीर्यध्वे
उत्तमवीर्ये वीर्यावहे वीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवीरयत् अवीरयताम् अवीरयन्
मध्यमअवीरयः अवीरयतम् अवीरयत
उत्तमअवीरयम् अवीरयाव अवीरयाम


आत्मनेपदेएकद्विबहु
प्रथमअवीरयत अवीरयेताम् अवीरयन्त
मध्यमअवीरयथाः अवीरयेथाम् अवीरयध्वम्
उत्तमअवीरये अवीरयावहि अवीरयामहि


कर्मणिएकद्विबहु
प्रथमअवीर्यत अवीर्येताम् अवीर्यन्त
मध्यमअवीर्यथाः अवीर्येथाम् अवीर्यध्वम्
उत्तमअवीर्ये अवीर्यावहि अवीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवीरयेत् वीरयेताम् वीरयेयुः
मध्यमवीरयेः वीरयेतम् वीरयेत
उत्तमवीरयेयम् वीरयेव वीरयेम


आत्मनेपदेएकद्विबहु
प्रथमवीरयेत वीरयेयाताम् वीरयेरन्
मध्यमवीरयेथाः वीरयेयाथाम् वीरयेध्वम्
उत्तमवीरयेय वीरयेवहि वीरयेमहि


कर्मणिएकद्विबहु
प्रथमवीर्येत वीर्येयाताम् वीर्येरन्
मध्यमवीर्येथाः वीर्येयाथाम् वीर्येध्वम्
उत्तमवीर्येय वीर्येवहि वीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवीरयतु वीरयताम् वीरयन्तु
मध्यमवीरय वीरयतम् वीरयत
उत्तमवीरयाणि वीरयाव वीरयाम


आत्मनेपदेएकद्विबहु
प्रथमवीरयताम् वीरयेताम् वीरयन्ताम्
मध्यमवीरयस्व वीरयेथाम् वीरयध्वम्
उत्तमवीरयै वीरयावहै वीरयामहै


कर्मणिएकद्विबहु
प्रथमवीर्यताम् वीर्येताम् वीर्यन्ताम्
मध्यमवीर्यस्व वीर्येथाम् वीर्यध्वम्
उत्तमवीर्यै वीर्यावहै वीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवीरयिष्यति वीरयिष्यतः वीरयिष्यन्ति
मध्यमवीरयिष्यसि वीरयिष्यथः वीरयिष्यथ
उत्तमवीरयिष्यामि वीरयिष्यावः वीरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवीरयिष्यते वीरयिष्येते वीरयिष्यन्ते
मध्यमवीरयिष्यसे वीरयिष्येथे वीरयिष्यध्वे
उत्तमवीरयिष्ये वीरयिष्यावहे वीरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवीरयिता वीरयितारौ वीरयितारः
मध्यमवीरयितासि वीरयितास्थः वीरयितास्थ
उत्तमवीरयितास्मि वीरयितास्वः वीरयितास्मः

कृदन्त

क्त
वीरित m. n. वीरिता f.

क्तवतु
वीरितवत् m. n. वीरितवती f.

शतृ
वीरयत् m. n. वीरयन्ती f.

शानच्
वीरयमाण m. n. वीरयमाणा f.

शानच् कर्मणि
वीर्यमाण m. n. वीर्यमाणा f.

लुडादेश पर
वीरयिष्यत् m. n. वीरयिष्यन्ती f.

लुडादेश आत्म
वीरयिष्यमाण m. n. वीरयिष्यमाणा f.

तव्य
वीरयितव्य m. n. वीरयितव्या f.

यत्
वीर्य m. n. वीर्या f.

अनीयर्
वीरणीय m. n. वीरणीया f.

अव्यय

तुमुन्
वीरयितुम्

क्त्वा
वीरयित्वा

लिट्
वीरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria