तिङन्तावली ?विछ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेछयति
वेछयतः
वेछयन्ति
मध्यम
वेछयसि
वेछयथः
वेछयथ
उत्तम
वेछयामि
वेछयावः
वेछयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेछयते
वेछयेते
वेछयन्ते
मध्यम
वेछयसे
वेछयेथे
वेछयध्वे
उत्तम
वेछये
वेछयावहे
वेछयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
वेछ्यते
वेछ्येते
वेछ्यन्ते
मध्यम
वेछ्यसे
वेछ्येथे
वेछ्यध्वे
उत्तम
वेछ्ये
वेछ्यावहे
वेछ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अवेछयत्
अवेछयताम्
अवेछयन्
मध्यम
अवेछयः
अवेछयतम्
अवेछयत
उत्तम
अवेछयम्
अवेछयाव
अवेछयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवेछयत
अवेछयेताम्
अवेछयन्त
मध्यम
अवेछयथाः
अवेछयेथाम्
अवेछयध्वम्
उत्तम
अवेछये
अवेछयावहि
अवेछयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अवेछ्यत
अवेछ्येताम्
अवेछ्यन्त
मध्यम
अवेछ्यथाः
अवेछ्येथाम्
अवेछ्यध्वम्
उत्तम
अवेछ्ये
अवेछ्यावहि
अवेछ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेछयेत्
वेछयेताम्
वेछयेयुः
मध्यम
वेछयेः
वेछयेतम्
वेछयेत
उत्तम
वेछयेयम्
वेछयेव
वेछयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेछयेत
वेछयेयाताम्
वेछयेरन्
मध्यम
वेछयेथाः
वेछयेयाथाम्
वेछयेध्वम्
उत्तम
वेछयेय
वेछयेवहि
वेछयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
वेछ्येत
वेछ्येयाताम्
वेछ्येरन्
मध्यम
वेछ्येथाः
वेछ्येयाथाम्
वेछ्येध्वम्
उत्तम
वेछ्येय
वेछ्येवहि
वेछ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेछयतु
वेछयताम्
वेछयन्तु
मध्यम
वेछय
वेछयतम्
वेछयत
उत्तम
वेछयानि
वेछयाव
वेछयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेछयताम्
वेछयेताम्
वेछयन्ताम्
मध्यम
वेछयस्व
वेछयेथाम्
वेछयध्वम्
उत्तम
वेछयै
वेछयावहै
वेछयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
वेछ्यताम्
वेछ्येताम्
वेछ्यन्ताम्
मध्यम
वेछ्यस्व
वेछ्येथाम्
वेछ्यध्वम्
उत्तम
वेछ्यै
वेछ्यावहै
वेछ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेछयिष्यति
वेछयिष्यतः
वेछयिष्यन्ति
मध्यम
वेछयिष्यसि
वेछयिष्यथः
वेछयिष्यथ
उत्तम
वेछयिष्यामि
वेछयिष्यावः
वेछयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेछयिष्यते
वेछयिष्येते
वेछयिष्यन्ते
मध्यम
वेछयिष्यसे
वेछयिष्येथे
वेछयिष्यध्वे
उत्तम
वेछयिष्ये
वेछयिष्यावहे
वेछयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेछयिता
वेछयितारौ
वेछयितारः
मध्यम
वेछयितासि
वेछयितास्थः
वेछयितास्थ
उत्तम
वेछयितास्मि
वेछयितास्वः
वेछयितास्मः
कृदन्त
क्त
वेछित
m.
n.
वेछिता
f.
क्तवतु
वेछितवत्
m.
n.
वेछितवती
f.
शतृ
वेछयत्
m.
n.
वेछयन्ती
f.
शानच्
वेछयमान
m.
n.
वेछयमाना
f.
शानच् कर्मणि
वेछ्यमान
m.
n.
वेछ्यमाना
f.
लुडादेश पर
वेछयिष्यत्
m.
n.
वेछयिष्यन्ती
f.
लुडादेश आत्म
वेछयिष्यमाण
m.
n.
वेछयिष्यमाणा
f.
तव्य
वेछयितव्य
m.
n.
वेछयितव्या
f.
यत्
वेछ्य
m.
n.
वेछ्या
f.
अनीयर्
वेछनीय
m.
n.
वेछनीया
f.
अव्यय
तुमुन्
वेछयितुम्
क्त्वा
वेछयित्वा
ल्यप्
॰वेछय्य
लिट्
वेछयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024