तिङन्तावली ?विछ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवेछयति वेछयतः वेछयन्ति
मध्यमवेछयसि वेछयथः वेछयथ
उत्तमवेछयामि वेछयावः वेछयामः


आत्मनेपदेएकद्विबहु
प्रथमवेछयते वेछयेते वेछयन्ते
मध्यमवेछयसे वेछयेथे वेछयध्वे
उत्तमवेछये वेछयावहे वेछयामहे


कर्मणिएकद्विबहु
प्रथमवेछ्यते वेछ्येते वेछ्यन्ते
मध्यमवेछ्यसे वेछ्येथे वेछ्यध्वे
उत्तमवेछ्ये वेछ्यावहे वेछ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेछयत् अवेछयताम् अवेछयन्
मध्यमअवेछयः अवेछयतम् अवेछयत
उत्तमअवेछयम् अवेछयाव अवेछयाम


आत्मनेपदेएकद्विबहु
प्रथमअवेछयत अवेछयेताम् अवेछयन्त
मध्यमअवेछयथाः अवेछयेथाम् अवेछयध्वम्
उत्तमअवेछये अवेछयावहि अवेछयामहि


कर्मणिएकद्विबहु
प्रथमअवेछ्यत अवेछ्येताम् अवेछ्यन्त
मध्यमअवेछ्यथाः अवेछ्येथाम् अवेछ्यध्वम्
उत्तमअवेछ्ये अवेछ्यावहि अवेछ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवेछयेत् वेछयेताम् वेछयेयुः
मध्यमवेछयेः वेछयेतम् वेछयेत
उत्तमवेछयेयम् वेछयेव वेछयेम


आत्मनेपदेएकद्विबहु
प्रथमवेछयेत वेछयेयाताम् वेछयेरन्
मध्यमवेछयेथाः वेछयेयाथाम् वेछयेध्वम्
उत्तमवेछयेय वेछयेवहि वेछयेमहि


कर्मणिएकद्विबहु
प्रथमवेछ्येत वेछ्येयाताम् वेछ्येरन्
मध्यमवेछ्येथाः वेछ्येयाथाम् वेछ्येध्वम्
उत्तमवेछ्येय वेछ्येवहि वेछ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेछयतु वेछयताम् वेछयन्तु
मध्यमवेछय वेछयतम् वेछयत
उत्तमवेछयानि वेछयाव वेछयाम


आत्मनेपदेएकद्विबहु
प्रथमवेछयताम् वेछयेताम् वेछयन्ताम्
मध्यमवेछयस्व वेछयेथाम् वेछयध्वम्
उत्तमवेछयै वेछयावहै वेछयामहै


कर्मणिएकद्विबहु
प्रथमवेछ्यताम् वेछ्येताम् वेछ्यन्ताम्
मध्यमवेछ्यस्व वेछ्येथाम् वेछ्यध्वम्
उत्तमवेछ्यै वेछ्यावहै वेछ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेछयिष्यति वेछयिष्यतः वेछयिष्यन्ति
मध्यमवेछयिष्यसि वेछयिष्यथः वेछयिष्यथ
उत्तमवेछयिष्यामि वेछयिष्यावः वेछयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेछयिष्यते वेछयिष्येते वेछयिष्यन्ते
मध्यमवेछयिष्यसे वेछयिष्येथे वेछयिष्यध्वे
उत्तमवेछयिष्ये वेछयिष्यावहे वेछयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेछयिता वेछयितारौ वेछयितारः
मध्यमवेछयितासि वेछयितास्थः वेछयितास्थ
उत्तमवेछयितास्मि वेछयितास्वः वेछयितास्मः

कृदन्त

क्त
वेछित m. n. वेछिता f.

क्तवतु
वेछितवत् m. n. वेछितवती f.

शतृ
वेछयत् m. n. वेछयन्ती f.

शानच्
वेछयमान m. n. वेछयमाना f.

शानच् कर्मणि
वेछ्यमान m. n. वेछ्यमाना f.

लुडादेश पर
वेछयिष्यत् m. n. वेछयिष्यन्ती f.

लुडादेश आत्म
वेछयिष्यमाण m. n. वेछयिष्यमाणा f.

तव्य
वेछयितव्य m. n. वेछयितव्या f.

यत्
वेछ्य m. n. वेछ्या f.

अनीयर्
वेछनीय m. n. वेछनीया f.

अव्यय

तुमुन्
वेछयितुम्

क्त्वा
वेछयित्वा

ल्यप्
॰वेछय्य

लिट्
वेछयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria