सुबन्तावली ?वेछयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावेछयिष्यमाणः वेछयिष्यमाणौ वेछयिष्यमाणाः
सम्बोधनम्वेछयिष्यमाण वेछयिष्यमाणौ वेछयिष्यमाणाः
द्वितीयावेछयिष्यमाणम् वेछयिष्यमाणौ वेछयिष्यमाणान्
तृतीयावेछयिष्यमाणेन वेछयिष्यमाणाभ्याम् वेछयिष्यमाणैः वेछयिष्यमाणेभिः
चतुर्थीवेछयिष्यमाणाय वेछयिष्यमाणाभ्याम् वेछयिष्यमाणेभ्यः
पञ्चमीवेछयिष्यमाणात् वेछयिष्यमाणाभ्याम् वेछयिष्यमाणेभ्यः
षष्ठीवेछयिष्यमाणस्य वेछयिष्यमाणयोः वेछयिष्यमाणानाम्
सप्तमीवेछयिष्यमाणे वेछयिष्यमाणयोः वेछयिष्यमाणेषु

समास वेछयिष्यमाण

अव्यय ॰वेछयिष्यमाणम् ॰वेछयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria