तिङन्तावली विच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमविनक्ति विङ्क्तः विञ्चन्ति
मध्यमविनक्षि विङ्क्थः विङ्क्थ
उत्तमविनच्मि विञ्च्वः विञ्च्मः


आत्मनेपदेएकद्विबहु
प्रथमविङ्क्ते विञ्चाते विञ्चते
मध्यमविङ्क्षे विञ्चाथे विङ्ग्ध्वे
उत्तमविञ्चे विञ्च्वहे विञ्च्महे


कर्मणिएकद्विबहु
प्रथमविच्यते विच्येते विच्यन्ते
मध्यमविच्यसे विच्येथे विच्यध्वे
उत्तमविच्ये विच्यावहे विच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविनक् अविङ्क्ताम् अविञ्चन्
मध्यमअविनक् अविङ्क्तम् अविङ्क्त
उत्तमअविनचम् अविञ्च्व अविञ्च्म


आत्मनेपदेएकद्विबहु
प्रथमअविङ्क्त अविञ्चाताम् अविञ्चत
मध्यमअविङ्क्थाः अविञ्चाथाम् अविङ्ग्ध्वम्
उत्तमअविञ्चि अविञ्च्वहि अविञ्च्महि


कर्मणिएकद्विबहु
प्रथमअविच्यत अविच्येताम् अविच्यन्त
मध्यमअविच्यथाः अविच्येथाम् अविच्यध्वम्
उत्तमअविच्ये अविच्यावहि अविच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविञ्च्यात् विञ्च्याताम् विञ्च्युः
मध्यमविञ्च्याः विञ्च्यातम् विञ्च्यात
उत्तमविञ्च्याम् विञ्च्याव विञ्च्याम


आत्मनेपदेएकद्विबहु
प्रथमविञ्चीत विञ्चीयाताम् विञ्चीरन्
मध्यमविञ्चीथाः विञ्चीयाथाम् विञ्चीध्वम्
उत्तमविञ्चीय विञ्चीवहि विञ्चीमहि


कर्मणिएकद्विबहु
प्रथमविच्येत विच्येयाताम् विच्येरन्
मध्यमविच्येथाः विच्येयाथाम् विच्येध्वम्
उत्तमविच्येय विच्येवहि विच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविनक्तु विङ्क्ताम् विञ्चन्तु
मध्यमविङ्ग्धि विङ्क्तम् विङ्क्त
उत्तमविनचानि विनचाव विनचाम


आत्मनेपदेएकद्विबहु
प्रथमविङ्क्ताम् विञ्चाताम् विञ्चताम्
मध्यमविङ्क्ष्व विञ्चाथाम् विङ्ग्ध्वम्
उत्तमविनचै विनचावहै विनचामहै


कर्मणिएकद्विबहु
प्रथमविच्यताम् विच्येताम् विच्यन्ताम्
मध्यमविच्यस्व विच्येथाम् विच्यध्वम्
उत्तमविच्यै विच्यावहै विच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेक्ष्यति वेक्ष्यतः वेक्ष्यन्ति
मध्यमवेक्ष्यसि वेक्ष्यथः वेक्ष्यथ
उत्तमवेक्ष्यामि वेक्ष्यावः वेक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेक्ष्यते वेक्ष्येते वेक्ष्यन्ते
मध्यमवेक्ष्यसे वेक्ष्येथे वेक्ष्यध्वे
उत्तमवेक्ष्ये वेक्ष्यावहे वेक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेक्ता वेक्तारौ वेक्तारः
मध्यमवेक्तासि वेक्तास्थः वेक्तास्थ
उत्तमवेक्तास्मि वेक्तास्वः वेक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविवेच विविचतुः विविचुः
मध्यमविवेचिथ विविचथुः विविच
उत्तमविवेच विविचिव विविचिम


आत्मनेपदेएकद्विबहु
प्रथमविविचे विविचाते विविचिरे
मध्यमविविचिषे विविचाथे विविचिध्वे
उत्तमविविचे विविचिवहे विविचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमविच्यात् विच्यास्ताम् विच्यासुः
मध्यमविच्याः विच्यास्तम् विच्यास्त
उत्तमविच्यासम् विच्यास्व विच्यास्म

कृदन्त

क्त
विक्त m. n. विक्ता f.

क्तवतु
विक्तवत् m. n. विक्तवती f.

शतृ
विञ्चत् m. n. विञ्चती f.

शानच्
विञ्चान m. n. विञ्चाना f.

शानच् कर्मणि
विच्यमान m. n. विच्यमाना f.

लुडादेश पर
वेक्ष्यत् m. n. वेक्ष्यन्ती f.

लुडादेश आत्म
वेक्ष्यमाण m. n. वेक्ष्यमाणा f.

तव्य
वेक्तव्य m. n. वेक्तव्या f.

यत्
वेक्य m. n. वेक्या f.

अनीयर्
वेचनीय m. n. वेचनीया f.

लिडादेश पर
विविच्वस् m. n. विविचुषी f.

लिडादेश आत्म
विविचान m. n. विविचाना f.

अव्यय

तुमुन्
वेक्तुम्

क्त्वा
विक्त्वा

ल्यप्
॰विच्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवेचयति वेचयतः वेचयन्ति
मध्यमवेचयसि वेचयथः वेचयथ
उत्तमवेचयामि वेचयावः वेचयामः


आत्मनेपदेएकद्विबहु
प्रथमवेचयते वेचयेते वेचयन्ते
मध्यमवेचयसे वेचयेथे वेचयध्वे
उत्तमवेचये वेचयावहे वेचयामहे


कर्मणिएकद्विबहु
प्रथमवेच्यते वेच्येते वेच्यन्ते
मध्यमवेच्यसे वेच्येथे वेच्यध्वे
उत्तमवेच्ये वेच्यावहे वेच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेचयत् अवेचयताम् अवेचयन्
मध्यमअवेचयः अवेचयतम् अवेचयत
उत्तमअवेचयम् अवेचयाव अवेचयाम


आत्मनेपदेएकद्विबहु
प्रथमअवेचयत अवेचयेताम् अवेचयन्त
मध्यमअवेचयथाः अवेचयेथाम् अवेचयध्वम्
उत्तमअवेचये अवेचयावहि अवेचयामहि


कर्मणिएकद्विबहु
प्रथमअवेच्यत अवेच्येताम् अवेच्यन्त
मध्यमअवेच्यथाः अवेच्येथाम् अवेच्यध्वम्
उत्तमअवेच्ये अवेच्यावहि अवेच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवेचयेत् वेचयेताम् वेचयेयुः
मध्यमवेचयेः वेचयेतम् वेचयेत
उत्तमवेचयेयम् वेचयेव वेचयेम


आत्मनेपदेएकद्विबहु
प्रथमवेचयेत वेचयेयाताम् वेचयेरन्
मध्यमवेचयेथाः वेचयेयाथाम् वेचयेध्वम्
उत्तमवेचयेय वेचयेवहि वेचयेमहि


कर्मणिएकद्विबहु
प्रथमवेच्येत वेच्येयाताम् वेच्येरन्
मध्यमवेच्येथाः वेच्येयाथाम् वेच्येध्वम्
उत्तमवेच्येय वेच्येवहि वेच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेचयतु वेचयताम् वेचयन्तु
मध्यमवेचय वेचयतम् वेचयत
उत्तमवेचयानि वेचयाव वेचयाम


आत्मनेपदेएकद्विबहु
प्रथमवेचयताम् वेचयेताम् वेचयन्ताम्
मध्यमवेचयस्व वेचयेथाम् वेचयध्वम्
उत्तमवेचयै वेचयावहै वेचयामहै


कर्मणिएकद्विबहु
प्रथमवेच्यताम् वेच्येताम् वेच्यन्ताम्
मध्यमवेच्यस्व वेच्येथाम् वेच्यध्वम्
उत्तमवेच्यै वेच्यावहै वेच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेचयिष्यति वेचयिष्यतः वेचयिष्यन्ति
मध्यमवेचयिष्यसि वेचयिष्यथः वेचयिष्यथ
उत्तमवेचयिष्यामि वेचयिष्यावः वेचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेचयिष्यते वेचयिष्येते वेचयिष्यन्ते
मध्यमवेचयिष्यसे वेचयिष्येथे वेचयिष्यध्वे
उत्तमवेचयिष्ये वेचयिष्यावहे वेचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेचयिता वेचयितारौ वेचयितारः
मध्यमवेचयितासि वेचयितास्थः वेचयितास्थ
उत्तमवेचयितास्मि वेचयितास्वः वेचयितास्मः

कृदन्त

क्त
वेचित m. n. वेचिता f.

क्तवतु
वेचितवत् m. n. वेचितवती f.

शतृ
वेचयत् m. n. वेचयन्ती f.

शानच्
वेचयमान m. n. वेचयमाना f.

शानच् कर्मणि
वेच्यमान m. n. वेच्यमाना f.

लुडादेश पर
वेचयिष्यत् m. n. वेचयिष्यन्ती f.

लुडादेश आत्म
वेचयिष्यमाण m. n. वेचयिष्यमाणा f.

यत्
वेच्य m. n. वेच्या f.

अनीयर्
वेचनीय m. n. वेचनीया f.

तव्य
वेचयितव्य m. n. वेचयितव्या f.

अव्यय

तुमुन्
वेचयितुम्

क्त्वा
वेचयित्वा

ल्यप्
॰वेच्य

लिट्
वेचयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमविविक्षति विविक्षतः विविक्षन्ति
मध्यमविविक्षसि विविक्षथः विविक्षथ
उत्तमविविक्षामि विविक्षावः विविक्षामः


कर्मणिएकद्विबहु
प्रथमविविक्ष्यते विविक्ष्येते विविक्ष्यन्ते
मध्यमविविक्ष्यसे विविक्ष्येथे विविक्ष्यध्वे
उत्तमविविक्ष्ये विविक्ष्यावहे विविक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविविक्षत् अविविक्षताम् अविविक्षन्
मध्यमअविविक्षः अविविक्षतम् अविविक्षत
उत्तमअविविक्षम् अविविक्षाव अविविक्षाम


कर्मणिएकद्विबहु
प्रथमअविविक्ष्यत अविविक्ष्येताम् अविविक्ष्यन्त
मध्यमअविविक्ष्यथाः अविविक्ष्येथाम् अविविक्ष्यध्वम्
उत्तमअविविक्ष्ये अविविक्ष्यावहि अविविक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविविक्षेत् विविक्षेताम् विविक्षेयुः
मध्यमविविक्षेः विविक्षेतम् विविक्षेत
उत्तमविविक्षेयम् विविक्षेव विविक्षेम


कर्मणिएकद्विबहु
प्रथमविविक्ष्येत विविक्ष्येयाताम् विविक्ष्येरन्
मध्यमविविक्ष्येथाः विविक्ष्येयाथाम् विविक्ष्येध्वम्
उत्तमविविक्ष्येय विविक्ष्येवहि विविक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविविक्षतु विविक्षताम् विविक्षन्तु
मध्यमविविक्ष विविक्षतम् विविक्षत
उत्तमविविक्षाणि विविक्षाव विविक्षाम


कर्मणिएकद्विबहु
प्रथमविविक्ष्यताम् विविक्ष्येताम् विविक्ष्यन्ताम्
मध्यमविविक्ष्यस्व विविक्ष्येथाम् विविक्ष्यध्वम्
उत्तमविविक्ष्यै विविक्ष्यावहै विविक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमविविक्ष्यति विविक्ष्यतः विविक्ष्यन्ति
मध्यमविविक्ष्यसि विविक्ष्यथः विविक्ष्यथ
उत्तमविविक्ष्यामि विविक्ष्यावः विविक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमविविक्षिता विविक्षितारौ विविक्षितारः
मध्यमविविक्षितासि विविक्षितास्थः विविक्षितास्थ
उत्तमविविक्षितास्मि विविक्षितास्वः विविक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविविविक्ष विविविक्षतुः विविविक्षुः
मध्यमविविविक्षिथ विविविक्षथुः विविविक्ष
उत्तमविविविक्ष विविविक्षिव विविविक्षिम

कृदन्त

क्त
विविक्षित m. n. विविक्षिता f.

क्तवतु
विविक्षितवत् m. n. विविक्षितवती f.

शतृ
विविक्षत् m. n. विविक्षन्ती f.

शानच् कर्मणि
विविक्ष्यमाण m. n. विविक्ष्यमाणा f.

लुडादेश पर
विविक्ष्यत् m. n. विविक्ष्यन्ती f.

अनीयर्
विविक्षणीय m. n. विविक्षणीया f.

यत्
विविक्ष्य m. n. विविक्ष्या f.

तव्य
विविक्षितव्य m. n. विविक्षितव्या f.

लिडादेश पर
विविविक्ष्वस् m. n. विविविक्षुषी f.

अव्यय

तुमुन्
विविक्षितुम्

क्त्वा
विविक्षित्वा

ल्यप्
॰विविक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria