सुबन्तावली ?वेचयितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वेचयितव्यम् | वेचयितव्ये | वेचयितव्यानि |
सम्बोधनम् | वेचयितव्य | वेचयितव्ये | वेचयितव्यानि |
द्वितीया | वेचयितव्यम् | वेचयितव्ये | वेचयितव्यानि |
तृतीया | वेचयितव्येन | वेचयितव्याभ्याम् | वेचयितव्यैः |
चतुर्थी | वेचयितव्याय | वेचयितव्याभ्याम् | वेचयितव्येभ्यः |
पञ्चमी | वेचयितव्यात् | वेचयितव्याभ्याम् | वेचयितव्येभ्यः |
षष्ठी | वेचयितव्यस्य | वेचयितव्ययोः | वेचयितव्यानाम् |
सप्तमी | वेचयितव्ये | वेचयितव्ययोः | वेचयितव्येषु |