Conjugation tables of
veda
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vedāpayāmi
vedāpayāvaḥ
vedāpayāmaḥ
Second
vedāpayasi
vedāpayathaḥ
vedāpayatha
Third
vedāpayati
vedāpayataḥ
vedāpayanti
Passive
Singular
Dual
Plural
First
vedāpye
vedāpyāvahe
vedāpyāmahe
Second
vedāpyase
vedāpyethe
vedāpyadhve
Third
vedāpyate
vedāpyete
vedāpyante
Imperfect
Active
Singular
Dual
Plural
First
avedāpayam
avedāpayāva
avedāpayāma
Second
avedāpayaḥ
avedāpayatam
avedāpayata
Third
avedāpayat
avedāpayatām
avedāpayan
Passive
Singular
Dual
Plural
First
avedāpye
avedāpyāvahi
avedāpyāmahi
Second
avedāpyathāḥ
avedāpyethām
avedāpyadhvam
Third
avedāpyata
avedāpyetām
avedāpyanta
Optative
Active
Singular
Dual
Plural
First
vedāpayeyam
vedāpayeva
vedāpayema
Second
vedāpayeḥ
vedāpayetam
vedāpayeta
Third
vedāpayet
vedāpayetām
vedāpayeyuḥ
Passive
Singular
Dual
Plural
First
vedāpyeya
vedāpyevahi
vedāpyemahi
Second
vedāpyethāḥ
vedāpyeyāthām
vedāpyedhvam
Third
vedāpyeta
vedāpyeyātām
vedāpyeran
Imperative
Active
Singular
Dual
Plural
First
vedāpayāni
vedāpayāva
vedāpayāma
Second
vedāpaya
vedāpayatam
vedāpayata
Third
vedāpayatu
vedāpayatām
vedāpayantu
Passive
Singular
Dual
Plural
First
vedāpyai
vedāpyāvahai
vedāpyāmahai
Second
vedāpyasva
vedāpyethām
vedāpyadhvam
Third
vedāpyatām
vedāpyetām
vedāpyantām
Future
Active
Singular
Dual
Plural
First
vedāpayiṣyāmi
vedāpayiṣyāvaḥ
vedāpayiṣyāmaḥ
Second
vedāpayiṣyasi
vedāpayiṣyathaḥ
vedāpayiṣyatha
Third
vedāpayiṣyati
vedāpayiṣyataḥ
vedāpayiṣyanti
Middle
Singular
Dual
Plural
First
vedāpayiṣye
vedāpayiṣyāvahe
vedāpayiṣyāmahe
Second
vedāpayiṣyase
vedāpayiṣyethe
vedāpayiṣyadhve
Third
vedāpayiṣyate
vedāpayiṣyete
vedāpayiṣyante
Future2
Active
Singular
Dual
Plural
First
vedāpayitāsmi
vedāpayitāsvaḥ
vedāpayitāsmaḥ
Second
vedāpayitāsi
vedāpayitāsthaḥ
vedāpayitāstha
Third
vedāpayitā
vedāpayitārau
vedāpayitāraḥ
Participles
Past Passive Participle
vedita
m.
n.
veditā
f.
Past Active Participle
veditavat
m.
n.
veditavatī
f.
Present Active Participle
vedāpayat
m.
n.
vedāpayantī
f.
Present Passive Participle
vedāpyamāna
m.
n.
vedāpyamānā
f.
Future Active Participle
vedāpayiṣyat
m.
n.
vedāpayiṣyantī
f.
Future Middle Participle
vedāpayiṣyamāṇa
m.
n.
vedāpayiṣyamāṇā
f.
Future Passive Participle
vedāpayitavya
m.
n.
vedāpayitavyā
f.
Future Passive Participle
vedāpya
m.
n.
vedāpyā
f.
Future Passive Participle
vedāpanīya
m.
n.
vedāpanīyā
f.
Indeclinable forms
Infinitive
vedāpayitum
Absolutive
vedāpayitvā
Periphrastic Perfect
vedāpayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024