सुबन्तावली ?वसयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमावसयिष्यमाणम् वसयिष्यमाणे वसयिष्यमाणानि
सम्बोधनम्वसयिष्यमाण वसयिष्यमाणे वसयिष्यमाणानि
द्वितीयावसयिष्यमाणम् वसयिष्यमाणे वसयिष्यमाणानि
तृतीयावसयिष्यमाणेन वसयिष्यमाणाभ्याम् वसयिष्यमाणैः
चतुर्थीवसयिष्यमाणाय वसयिष्यमाणाभ्याम् वसयिष्यमाणेभ्यः
पञ्चमीवसयिष्यमाणात् वसयिष्यमाणाभ्याम् वसयिष्यमाणेभ्यः
षष्ठीवसयिष्यमाणस्य वसयिष्यमाणयोः वसयिष्यमाणानाम्
सप्तमीवसयिष्यमाणे वसयिष्यमाणयोः वसयिष्यमाणेषु

समास वसयिष्यमाण

अव्यय ॰वसयिष्यमाणम् ॰वसयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria