तिङन्तावली ?वर्ह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्हयति वर्हयतः वर्हयन्ति
मध्यमवर्हयसि वर्हयथः वर्हयथ
उत्तमवर्हयामि वर्हयावः वर्हयामः


आत्मनेपदेएकद्विबहु
प्रथमवर्हयते वर्हयेते वर्हयन्ते
मध्यमवर्हयसे वर्हयेथे वर्हयध्वे
उत्तमवर्हये वर्हयावहे वर्हयामहे


कर्मणिएकद्विबहु
प्रथमवर्ह्यते वर्ह्येते वर्ह्यन्ते
मध्यमवर्ह्यसे वर्ह्येथे वर्ह्यध्वे
उत्तमवर्ह्ये वर्ह्यावहे वर्ह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्हयत् अवर्हयताम् अवर्हयन्
मध्यमअवर्हयः अवर्हयतम् अवर्हयत
उत्तमअवर्हयम् अवर्हयाव अवर्हयाम


आत्मनेपदेएकद्विबहु
प्रथमअवर्हयत अवर्हयेताम् अवर्हयन्त
मध्यमअवर्हयथाः अवर्हयेथाम् अवर्हयध्वम्
उत्तमअवर्हये अवर्हयावहि अवर्हयामहि


कर्मणिएकद्विबहु
प्रथमअवर्ह्यत अवर्ह्येताम् अवर्ह्यन्त
मध्यमअवर्ह्यथाः अवर्ह्येथाम् अवर्ह्यध्वम्
उत्तमअवर्ह्ये अवर्ह्यावहि अवर्ह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्हयेत् वर्हयेताम् वर्हयेयुः
मध्यमवर्हयेः वर्हयेतम् वर्हयेत
उत्तमवर्हयेयम् वर्हयेव वर्हयेम


आत्मनेपदेएकद्विबहु
प्रथमवर्हयेत वर्हयेयाताम् वर्हयेरन्
मध्यमवर्हयेथाः वर्हयेयाथाम् वर्हयेध्वम्
उत्तमवर्हयेय वर्हयेवहि वर्हयेमहि


कर्मणिएकद्विबहु
प्रथमवर्ह्येत वर्ह्येयाताम् वर्ह्येरन्
मध्यमवर्ह्येथाः वर्ह्येयाथाम् वर्ह्येध्वम्
उत्तमवर्ह्येय वर्ह्येवहि वर्ह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्हयतु वर्हयताम् वर्हयन्तु
मध्यमवर्हय वर्हयतम् वर्हयत
उत्तमवर्हयाणि वर्हयाव वर्हयाम


आत्मनेपदेएकद्विबहु
प्रथमवर्हयताम् वर्हयेताम् वर्हयन्ताम्
मध्यमवर्हयस्व वर्हयेथाम् वर्हयध्वम्
उत्तमवर्हयै वर्हयावहै वर्हयामहै


कर्मणिएकद्विबहु
प्रथमवर्ह्यताम् वर्ह्येताम् वर्ह्यन्ताम्
मध्यमवर्ह्यस्व वर्ह्येथाम् वर्ह्यध्वम्
उत्तमवर्ह्यै वर्ह्यावहै वर्ह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्हयिष्यति वर्हयिष्यतः वर्हयिष्यन्ति
मध्यमवर्हयिष्यसि वर्हयिष्यथः वर्हयिष्यथ
उत्तमवर्हयिष्यामि वर्हयिष्यावः वर्हयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्हयिष्यते वर्हयिष्येते वर्हयिष्यन्ते
मध्यमवर्हयिष्यसे वर्हयिष्येथे वर्हयिष्यध्वे
उत्तमवर्हयिष्ये वर्हयिष्यावहे वर्हयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्हयिता वर्हयितारौ वर्हयितारः
मध्यमवर्हयितासि वर्हयितास्थः वर्हयितास्थ
उत्तमवर्हयितास्मि वर्हयितास्वः वर्हयितास्मः

कृदन्त

क्त
वर्हित m. n. वर्हिता f.

क्तवतु
वर्हितवत् m. n. वर्हितवती f.

शतृ
वर्हयत् m. n. वर्हयन्ती f.

शानच्
वर्हयमाण m. n. वर्हयमाणा f.

शानच् कर्मणि
वर्ह्यमाण m. n. वर्ह्यमाणा f.

लुडादेश पर
वर्हयिष्यत् m. n. वर्हयिष्यन्ती f.

लुडादेश आत्म
वर्हयिष्यमाण m. n. वर्हयिष्यमाणा f.

तव्य
वर्हयितव्य m. n. वर्हयितव्या f.

यत्
वर्ह्य m. n. वर्ह्या f.

अनीयर्
वर्हणीय m. n. वर्हणीया f.

अव्यय

तुमुन्
वर्हयितुम्

क्त्वा
वर्हयित्वा

ल्यप्
॰वर्ह्य

लिट्
वर्हयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria