सुबन्तावली ?वर्हयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावर्हयिष्यन्ती वर्हयिष्यन्त्यौ वर्हयिष्यन्त्यः
सम्बोधनम्वर्हयिष्यन्ति वर्हयिष्यन्त्यौ वर्हयिष्यन्त्यः
द्वितीयावर्हयिष्यन्तीम् वर्हयिष्यन्त्यौ वर्हयिष्यन्तीः
तृतीयावर्हयिष्यन्त्या वर्हयिष्यन्तीभ्याम् वर्हयिष्यन्तीभिः
चतुर्थीवर्हयिष्यन्त्यै वर्हयिष्यन्तीभ्याम् वर्हयिष्यन्तीभ्यः
पञ्चमीवर्हयिष्यन्त्याः वर्हयिष्यन्तीभ्याम् वर्हयिष्यन्तीभ्यः
षष्ठीवर्हयिष्यन्त्याः वर्हयिष्यन्त्योः वर्हयिष्यन्तीनाम्
सप्तमीवर्हयिष्यन्त्याम् वर्हयिष्यन्त्योः वर्हयिष्यन्तीषु

समास वर्हयिष्यन्ति वर्हयिष्यन्ती

अव्यय ॰वर्हयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria