सुबन्तावली ?वटत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावटत् वटन्ती वटती वटन्ति
सम्बोधनम्वटत् वटन्ती वटती वटन्ति
द्वितीयावटत् वटन्ती वटती वटन्ति
तृतीयावटता वटद्भ्याम् वटद्भिः
चतुर्थीवटते वटद्भ्याम् वटद्भ्यः
पञ्चमीवटतः वटद्भ्याम् वटद्भ्यः
षष्ठीवटतः वटतोः वटताम्
सप्तमीवटति वटतोः वटत्सु

अव्यय ॰वटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria