सुबन्तावली ?वषत्

Roma

पुमान्एकद्विबहु
प्रथमावषन् वषन्तौ वषन्तः
सम्बोधनम्वषन् वषन्तौ वषन्तः
द्वितीयावषन्तम् वषन्तौ वषतः
तृतीयावषता वषद्भ्याम् वषद्भिः
चतुर्थीवषते वषद्भ्याम् वषद्भ्यः
पञ्चमीवषतः वषद्भ्याम् वषद्भ्यः
षष्ठीवषतः वषतोः वषताम्
सप्तमीवषति वषतोः वषत्सु

समास वषत्

अव्यय ॰वषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria