Conjugation tables of vṛj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvṛṇajmi vṛñjvaḥ vṛñjmaḥ
Secondvṛṇakṣi vṛṅkthaḥ vṛṅktha
Thirdvṛṇakti vṛṅktaḥ vṛñjanti


PassiveSingularDualPlural
Firstvṛjye vṛjyāvahe vṛjyāmahe
Secondvṛjyase vṛjyethe vṛjyadhve
Thirdvṛjyate vṛjyete vṛjyante


Imperfect

ActiveSingularDualPlural
Firstavṛṇajam avṛñjva avṛñjma
Secondavṛṇak avṛṅktam avṛṅkta
Thirdavṛṇak avṛṅktām avṛñjan


PassiveSingularDualPlural
Firstavṛjye avṛjyāvahi avṛjyāmahi
Secondavṛjyathāḥ avṛjyethām avṛjyadhvam
Thirdavṛjyata avṛjyetām avṛjyanta


Optative

ActiveSingularDualPlural
Firstvṛñjyām vṛñjyāva vṛñjyāma
Secondvṛñjyāḥ vṛñjyātam vṛñjyāta
Thirdvṛñjyāt vṛñjyātām vṛñjyuḥ


PassiveSingularDualPlural
Firstvṛjyeya vṛjyevahi vṛjyemahi
Secondvṛjyethāḥ vṛjyeyāthām vṛjyedhvam
Thirdvṛjyeta vṛjyeyātām vṛjyeran


Imperative

ActiveSingularDualPlural
Firstvṛṇajāni vṛṇajāva vṛṇajāma
Secondvṛṅgdhi vṛṅktam vṛṅkta
Thirdvṛṇaktu vṛṅktām vṛñjantu


PassiveSingularDualPlural
Firstvṛjyai vṛjyāvahai vṛjyāmahai
Secondvṛjyasva vṛjyethām vṛjyadhvam
Thirdvṛjyatām vṛjyetām vṛjyantām


Future

ActiveSingularDualPlural
Firstvarjiṣyāmi varkṣyāmi varjiṣyāvaḥ varkṣyāvaḥ varjiṣyāmaḥ varkṣyāmaḥ
Secondvarjiṣyasi varkṣyasi varjiṣyathaḥ varkṣyathaḥ varjiṣyatha varkṣyatha
Thirdvarjiṣyati varkṣyati varjiṣyataḥ varkṣyataḥ varjiṣyanti varkṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvarjitāsmi varjitāsvaḥ varjitāsmaḥ
Secondvarjitāsi varjitāsthaḥ varjitāstha
Thirdvarjitā varjitārau varjitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavarja vavṛjiva vavṛjima
Secondvavarjitha vavṛjathuḥ vavṛja
Thirdvavarja vavṛjatuḥ vavṛjuḥ


Aorist

ActiveSingularDualPlural
Firstavṛkṣam avṛkṣāva avṛkṣāma
Secondavṛkṣaḥ avṛkṣatam avṛkṣata
Thirdavṛkṣat avṛkṣatām avṛkṣan


MiddleSingularDualPlural
Firstavṛkṣi avṛkṣāvahi avṛkṣāmahi
Secondavṛkṣathāḥ avṛkṣāthām avṛkṣadhvam
Thirdavṛkṣata avṛkṣātām avṛkṣanta


Benedictive

ActiveSingularDualPlural
Firstvṛjyāsam vṛjyāsva vṛjyāsma
Secondvṛjyāḥ vṛjyāstam vṛjyāsta
Thirdvṛjyāt vṛjyāstām vṛjyāsuḥ

Participles

Past Passive Participle
vṛkta m. n. vṛktā f.

Past Active Participle
vṛktavat m. n. vṛktavatī f.

Present Active Participle
vṛñjat m. n. vṛñjatī f.

Present Passive Participle
vṛjyamāna m. n. vṛjyamānā f.

Future Active Participle
varkṣyat m. n. varkṣyantī f.

Future Active Participle
varjiṣyat m. n. varjiṣyantī f.

Future Passive Participle
varjitavya m. n. varjitavyā f.

Future Passive Participle
vṛjya m. n. vṛjyā f.

Future Passive Participle
varjanīya m. n. varjanīyā f.

Perfect Active Participle
vavṛjvas m. n. vavṛjuṣī f.

Indeclinable forms

Infinitive
varjitum

Absolutive
varjitvā

Absolutive
-varjya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvarjayāmi varjayāvaḥ varjayāmaḥ
Secondvarjayasi varjayathaḥ varjayatha
Thirdvarjayati varjayataḥ varjayanti


MiddleSingularDualPlural
Firstvarjaye varjayāvahe varjayāmahe
Secondvarjayase varjayethe varjayadhve
Thirdvarjayate varjayete varjayante


PassiveSingularDualPlural
Firstvarjye varjyāvahe varjyāmahe
Secondvarjyase varjyethe varjyadhve
Thirdvarjyate varjyete varjyante


Imperfect

ActiveSingularDualPlural
Firstavarjayam avarjayāva avarjayāma
Secondavarjayaḥ avarjayatam avarjayata
Thirdavarjayat avarjayatām avarjayan


MiddleSingularDualPlural
Firstavarjaye avarjayāvahi avarjayāmahi
Secondavarjayathāḥ avarjayethām avarjayadhvam
Thirdavarjayata avarjayetām avarjayanta


PassiveSingularDualPlural
Firstavarjye avarjyāvahi avarjyāmahi
Secondavarjyathāḥ avarjyethām avarjyadhvam
Thirdavarjyata avarjyetām avarjyanta


Optative

ActiveSingularDualPlural
Firstvarjayeyam varjayeva varjayema
Secondvarjayeḥ varjayetam varjayeta
Thirdvarjayet varjayetām varjayeyuḥ


MiddleSingularDualPlural
Firstvarjayeya varjayevahi varjayemahi
Secondvarjayethāḥ varjayeyāthām varjayedhvam
Thirdvarjayeta varjayeyātām varjayeran


PassiveSingularDualPlural
Firstvarjyeya varjyevahi varjyemahi
Secondvarjyethāḥ varjyeyāthām varjyedhvam
Thirdvarjyeta varjyeyātām varjyeran


Imperative

ActiveSingularDualPlural
Firstvarjayāni varjayāva varjayāma
Secondvarjaya varjayatam varjayata
Thirdvarjayatu varjayatām varjayantu


MiddleSingularDualPlural
Firstvarjayai varjayāvahai varjayāmahai
Secondvarjayasva varjayethām varjayadhvam
Thirdvarjayatām varjayetām varjayantām


PassiveSingularDualPlural
Firstvarjyai varjyāvahai varjyāmahai
Secondvarjyasva varjyethām varjyadhvam
Thirdvarjyatām varjyetām varjyantām


Future

ActiveSingularDualPlural
Firstvarjayiṣyāmi varjayiṣyāvaḥ varjayiṣyāmaḥ
Secondvarjayiṣyasi varjayiṣyathaḥ varjayiṣyatha
Thirdvarjayiṣyati varjayiṣyataḥ varjayiṣyanti


MiddleSingularDualPlural
Firstvarjayiṣye varjayiṣyāvahe varjayiṣyāmahe
Secondvarjayiṣyase varjayiṣyethe varjayiṣyadhve
Thirdvarjayiṣyate varjayiṣyete varjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarjayitāsmi varjayitāsvaḥ varjayitāsmaḥ
Secondvarjayitāsi varjayitāsthaḥ varjayitāstha
Thirdvarjayitā varjayitārau varjayitāraḥ

Participles

Past Passive Participle
varjita m. n. varjitā f.

Past Active Participle
varjitavat m. n. varjitavatī f.

Present Active Participle
varjayat m. n. varjayantī f.

Present Middle Participle
varjayamāna m. n. varjayamānā f.

Present Passive Participle
varjyamāna m. n. varjyamānā f.

Future Active Participle
varjayiṣyat m. n. varjayiṣyantī f.

Future Middle Participle
varjayiṣyamāṇa m. n. varjayiṣyamāṇā f.

Future Passive Participle
varjya m. n. varjyā f.

Future Passive Participle
varjanīya m. n. varjanīyā f.

Future Passive Participle
varjayitavya m. n. varjayitavyā f.

Indeclinable forms

Infinitive
varjayitum

Absolutive
varjayitvā

Absolutive
-varjayya

Periphrastic Perfect
varjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria