Conjugation tables of vṛ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvarāmi varāvaḥ varāmaḥ
Secondvarasi varathaḥ varatha
Thirdvarati varataḥ varanti


PassiveSingularDualPlural
Firstvriye vriyāvahe vriyāmahe
Secondvriyase vriyethe vriyadhve
Thirdvriyate vriyete vriyante


Imperfect

ActiveSingularDualPlural
Firstavaram avarāva avarāma
Secondavaraḥ avaratam avarata
Thirdavarat avaratām avaran


PassiveSingularDualPlural
Firstavriye avriyāvahi avriyāmahi
Secondavriyathāḥ avriyethām avriyadhvam
Thirdavriyata avriyetām avriyanta


Optative

ActiveSingularDualPlural
Firstvareyam vareva varema
Secondvareḥ varetam vareta
Thirdvaret varetām vareyuḥ


PassiveSingularDualPlural
Firstvriyeya vriyevahi vriyemahi
Secondvriyethāḥ vriyeyāthām vriyedhvam
Thirdvriyeta vriyeyātām vriyeran


Imperative

ActiveSingularDualPlural
Firstvarāṇi varāva varāma
Secondvara varatam varata
Thirdvaratu varatām varantu


PassiveSingularDualPlural
Firstvriyai vriyāvahai vriyāmahai
Secondvriyasva vriyethām vriyadhvam
Thirdvriyatām vriyetām vriyantām


Future

ActiveSingularDualPlural
Firstvarīṣyāmi variṣyāmi varīṣyāvaḥ variṣyāvaḥ varīṣyāmaḥ variṣyāmaḥ
Secondvarīṣyasi variṣyasi varīṣyathaḥ variṣyathaḥ varīṣyatha variṣyatha
Thirdvarīṣyati variṣyati varīṣyataḥ variṣyataḥ varīṣyanti variṣyanti


MiddleSingularDualPlural
Firstvarīṣye variṣye varīṣyāvahe variṣyāvahe varīṣyāmahe variṣyāmahe
Secondvarīṣyase variṣyase varīṣyethe variṣyethe varīṣyadhve variṣyadhve
Thirdvarīṣyate variṣyate varīṣyete variṣyete varīṣyante variṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarītāsmi varitāsmi varītāsvaḥ varitāsvaḥ varītāsmaḥ varitāsmaḥ
Secondvarītāsi varitāsi varītāsthaḥ varitāsthaḥ varītāstha varitāstha
Thirdvarītā varitā varītārau varitārau varītāraḥ varitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāra vavara vavṛva vavariva vavṛma vavarima
Secondvavartha vavaritha vavrathuḥ vavra
Thirdvavāra vavratuḥ vavruḥ


MiddleSingularDualPlural
Firstvavre vavrivahe vavṛvahe vavrimahe vavṛmahe
Secondvavriṣe vavṛṣe vavrāthe vavridhve vavṛdhve
Thirdvavre vavrāte vavrire


Aorist

ActiveSingularDualPlural
Firstavīvaram avāriṣam avaram avṛva avīvarāva avāriṣva avṛma avīvarāma avāriṣma
Secondavīvaraḥ avārīḥ avaḥ avṛtam avīvaratam avāriṣṭam avṛta avīvarata avāriṣṭa
Thirdavīvarat avārīt avaḥ avṛtām avīvaratām avāriṣṭām avran avīvaran avāriṣuḥ


MiddleSingularDualPlural
Firstavri avīvare avariṣi avṛvahi avīvarāvahi avariṣvahi avṛmahi avīvarāmahi avariṣmahi
Secondavṛthāḥ avīvarathāḥ avariṣṭhāḥ avrāthām avīvarethām avariṣāthām avṛdhvam avīvaradhvam avaridhvam
Thirdavṛta avīvarata avariṣṭa avrātām avīvaretām avariṣātām avrata avīvaranta avariṣata


PassiveSingularDualPlural
First
Second
Thirdavāri


Injunctive

ActiveSingularDualPlural
Firstvāriṣam vāriṣva vāriṣma
Secondvārīḥ vāriṣṭam vāriṣṭa
Thirdvārīt vāriṣṭām vāriṣuḥ


MiddleSingularDualPlural
Firstvariṣi variṣvahi variṣmahi
Secondvariṣṭhāḥ variṣāthām varidhvam
Thirdvariṣṭa variṣātām variṣata


Benedictive

ActiveSingularDualPlural
Firstvriyāsam vriyāsva vriyāsma
Secondvriyāḥ vriyāstam vriyāsta
Thirdvriyāt vriyāstām vriyāsuḥ

Participles

Past Passive Participle
vṛta m. n. vṛtā f.

Past Active Participle
vṛtavat m. n. vṛtavatī f.

Present Active Participle
varat m. n. varantī f.

Present Passive Participle
vriyamāṇa m. n. vriyamāṇā f.

Future Active Participle
variṣyat m. n. variṣyantī f.

Future Active Participle
varīṣyat m. n. varīṣyantī f.

Future Middle Participle
varīṣyamāṇa m. n. varīṣyamāṇā f.

Future Middle Participle
variṣyamāṇa m. n. variṣyamāṇā f.

Future Passive Participle
varitavya m. n. varitavyā f.

Future Passive Participle
varītavya m. n. varītavyā f.

Future Passive Participle
vārya m. n. vāryā f.

Future Passive Participle
varaṇīya m. n. varaṇīyā f.

Perfect Active Participle
vavṛvas m. n. vavruṣī f.

Perfect Middle Participle
vavrāṇa m. n. vavrāṇā f.

Indeclinable forms

Infinitive
varītum

Infinitive
varitum

Absolutive
vṛtvā

Absolutive
-vṛtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvārayāmi vārayāvaḥ vārayāmaḥ
Secondvārayasi vārayathaḥ vārayatha
Thirdvārayati vārayataḥ vārayanti


MiddleSingularDualPlural
Firstvāraye vārayāvahe vārayāmahe
Secondvārayase vārayethe vārayadhve
Thirdvārayate vārayete vārayante


PassiveSingularDualPlural
Firstvārye vāryāvahe vāryāmahe
Secondvāryase vāryethe vāryadhve
Thirdvāryate vāryete vāryante


Imperfect

ActiveSingularDualPlural
Firstavārayam avārayāva avārayāma
Secondavārayaḥ avārayatam avārayata
Thirdavārayat avārayatām avārayan


MiddleSingularDualPlural
Firstavāraye avārayāvahi avārayāmahi
Secondavārayathāḥ avārayethām avārayadhvam
Thirdavārayata avārayetām avārayanta


PassiveSingularDualPlural
Firstavārye avāryāvahi avāryāmahi
Secondavāryathāḥ avāryethām avāryadhvam
Thirdavāryata avāryetām avāryanta


Optative

ActiveSingularDualPlural
Firstvārayeyam vārayeva vārayema
Secondvārayeḥ vārayetam vārayeta
Thirdvārayet vārayetām vārayeyuḥ


MiddleSingularDualPlural
Firstvārayeya vārayevahi vārayemahi
Secondvārayethāḥ vārayeyāthām vārayedhvam
Thirdvārayeta vārayeyātām vārayeran


PassiveSingularDualPlural
Firstvāryeya vāryevahi vāryemahi
Secondvāryethāḥ vāryeyāthām vāryedhvam
Thirdvāryeta vāryeyātām vāryeran


Imperative

ActiveSingularDualPlural
Firstvārayāṇi vārayāva vārayāma
Secondvāraya vārayatam vārayata
Thirdvārayatu vārayatām vārayantu


MiddleSingularDualPlural
Firstvārayai vārayāvahai vārayāmahai
Secondvārayasva vārayethām vārayadhvam
Thirdvārayatām vārayetām vārayantām


PassiveSingularDualPlural
Firstvāryai vāryāvahai vāryāmahai
Secondvāryasva vāryethām vāryadhvam
Thirdvāryatām vāryetām vāryantām


Future

ActiveSingularDualPlural
Firstvārayiṣyāmi vārayiṣyāvaḥ vārayiṣyāmaḥ
Secondvārayiṣyasi vārayiṣyathaḥ vārayiṣyatha
Thirdvārayiṣyati vārayiṣyataḥ vārayiṣyanti


MiddleSingularDualPlural
Firstvārayiṣye vārayiṣyāvahe vārayiṣyāmahe
Secondvārayiṣyase vārayiṣyethe vārayiṣyadhve
Thirdvārayiṣyate vārayiṣyete vārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvārayitāsmi vārayitāsvaḥ vārayitāsmaḥ
Secondvārayitāsi vārayitāsthaḥ vārayitāstha
Thirdvārayitā vārayitārau vārayitāraḥ

Participles

Past Passive Participle
vārita m. n. vāritā f.

Past Active Participle
vāritavat m. n. vāritavatī f.

Present Active Participle
vārayat m. n. vārayantī f.

Present Middle Participle
vārayamāṇa m. n. vārayamāṇā f.

Present Passive Participle
vāryamāṇa m. n. vāryamāṇā f.

Future Active Participle
vārayiṣyat m. n. vārayiṣyantī f.

Future Middle Participle
vārayiṣyamāṇa m. n. vārayiṣyamāṇā f.

Future Passive Participle
vārya m. n. vāryā f.

Future Passive Participle
vāraṇīya m. n. vāraṇīyā f.

Future Passive Participle
vārayitavya m. n. vārayitavyā f.

Indeclinable forms

Infinitive
vārayitum

Absolutive
vārayitvā

Absolutive
-vārya

Periphrastic Perfect
vārayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstūrṇonūye ūrṇonūyāvahe ūrṇonūyāmahe
Secondūrṇonūyase ūrṇonūyethe ūrṇonūyadhve
Thirdūrṇonūyate ūrṇonūyete ūrṇonūyante


Imperfect

MiddleSingularDualPlural
Firstaurṇonūye aurṇonūyāvahi aurṇonūyāmahi
Secondaurṇonūyathāḥ aurṇonūyethām aurṇonūyadhvam
Thirdaurṇonūyata aurṇonūyetām aurṇonūyanta


Optative

MiddleSingularDualPlural
Firstūrṇonūyeya ūrṇonūyevahi ūrṇonūyemahi
Secondūrṇonūyethāḥ ūrṇonūyeyāthām ūrṇonūyedhvam
Thirdūrṇonūyeta ūrṇonūyeyātām ūrṇonūyeran


Imperative

MiddleSingularDualPlural
Firstūrṇonūyai ūrṇonūyāvahai ūrṇonūyāmahai
Secondūrṇonūyasva ūrṇonūyethām ūrṇonūyadhvam
Thirdūrṇonūyatām ūrṇonūyetām ūrṇonūyantām

Participles

Present Middle Participle
ūrṇonūyamāna m. n. ūrṇonūyamānā f.

Indeclinable forms

Periphrastic Perfect
ūrṇonūyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria