तिङन्तावली उज्झ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउज्झति उज्झतः उज्झन्ति
मध्यमउज्झसि उज्झथः उज्झथ
उत्तमउज्झामि उज्झावः उज्झामः


कर्मणिएकद्विबहु
प्रथमउज्झ्यते उज्झ्येते उज्झ्यन्ते
मध्यमउज्झ्यसे उज्झ्येथे उज्झ्यध्वे
उत्तमउज्झ्ये उज्झ्यावहे उज्झ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔज्झत् औज्झताम् औज्झन्
मध्यमऔज्झः औज्झतम् औज्झत
उत्तमऔज्झम् औज्झाव औज्झाम


कर्मणिएकद्विबहु
प्रथमऔज्झ्यत औज्झ्येताम् औज्झ्यन्त
मध्यमऔज्झ्यथाः औज्झ्येथाम् औज्झ्यध्वम्
उत्तमऔज्झ्ये औज्झ्यावहि औज्झ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउज्झेत् उज्झेताम् उज्झेयुः
मध्यमउज्झेः उज्झेतम् उज्झेत
उत्तमउज्झेयम् उज्झेव उज्झेम


कर्मणिएकद्विबहु
प्रथमउज्झ्येत उज्झ्येयाताम् उज्झ्येरन्
मध्यमउज्झ्येथाः उज्झ्येयाथाम् उज्झ्येध्वम्
उत्तमउज्झ्येय उज्झ्येवहि उज्झ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउज्झतु उज्झताम् उज्झन्तु
मध्यमउज्झ उज्झतम् उज्झत
उत्तमउज्झानि उज्झाव उज्झाम


कर्मणिएकद्विबहु
प्रथमउज्झ्यताम् उज्झ्येताम् उज्झ्यन्ताम्
मध्यमउज्झ्यस्व उज्झ्येथाम् उज्झ्यध्वम्
उत्तमउज्झ्यै उज्झ्यावहै उज्झ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउज्झिष्यति उज्झिष्यतः उज्झिष्यन्ति
मध्यमउज्झिष्यसि उज्झिष्यथः उज्झिष्यथ
उत्तमउज्झिष्यामि उज्झिष्यावः उज्झिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमउज्झिता उज्झितारौ उज्झितारः
मध्यमउज्झितासि उज्झितास्थः उज्झितास्थ
उत्तमउज्झितास्मि उज्झितास्वः उज्झितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोज्झ ऊज्झतुः ऊज्झुः
मध्यमउवोज्झिथ ऊज्झथुः ऊज्झ
उत्तमउवोज्झ ऊज्झिव ऊज्झिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउज्झ्यात् उज्झ्यास्ताम् उज्झ्यासुः
मध्यमउज्झ्याः उज्झ्यास्तम् उज्झ्यास्त
उत्तमउज्झ्यासम् उज्झ्यास्व उज्झ्यास्म

कृदन्त

क्त
उज्झित m. n. उज्झिता f.

क्तवतु
उज्झितवत् m. n. उज्झितवती f.

शतृ
उज्झत् m. n. उज्झन्ती f.

शानच् कर्मणि
उज्झ्यमान m. n. उज्झ्यमाना f.

लुडादेश पर
उज्झिष्यत् m. n. उज्झिष्यन्ती f.

तव्य
उज्झितव्य m. n. उज्झितव्या f.

यत्
उज्झ्य m. n. उज्झ्या f.

अनीयर्
उज्झनीय m. n. उज्झनीया f.

लिडादेश पर
ऊज्झिवस् m. n. ऊज्झुषी f.

अव्यय

तुमुन्
उज्झितुम्

क्त्वा
उज्झित्वा

ल्यप्
॰उज्झ्य

लिट्
उज्झाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria