तिङन्तावली त्यज्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमत्यजति त्यजतः त्यजन्ति
मध्यमत्यजसि त्यजथः त्यजथ
उत्तमत्यजामि त्यजावः त्यजामः


कर्मणिएकद्विबहु
प्रथमत्यज्यते त्यज्येते त्यज्यन्ते
मध्यमत्यज्यसे त्यज्येथे त्यज्यध्वे
उत्तमत्यज्ये त्यज्यावहे त्यज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्यजत् अत्यजताम् अत्यजन्
मध्यमअत्यजः अत्यजतम् अत्यजत
उत्तमअत्यजम् अत्यजाव अत्यजाम


कर्मणिएकद्विबहु
प्रथमअत्यज्यत अत्यज्येताम् अत्यज्यन्त
मध्यमअत्यज्यथाः अत्यज्येथाम् अत्यज्यध्वम्
उत्तमअत्यज्ये अत्यज्यावहि अत्यज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्यजेत् त्यजेताम् त्यजेयुः
मध्यमत्यजेः त्यजेतम् त्यजेत
उत्तमत्यजेयम् त्यजेव त्यजेम


कर्मणिएकद्विबहु
प्रथमत्यज्येत त्यज्येयाताम् त्यज्येरन्
मध्यमत्यज्येथाः त्यज्येयाथाम् त्यज्येध्वम्
उत्तमत्यज्येय त्यज्येवहि त्यज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्यजतु त्यजताम् त्यजन्तु
मध्यमत्यज त्यजतम् त्यजत
उत्तमत्यजानि त्यजाव त्यजाम


कर्मणिएकद्विबहु
प्रथमत्यज्यताम् त्यज्येताम् त्यज्यन्ताम्
मध्यमत्यज्यस्व त्यज्येथाम् त्यज्यध्वम्
उत्तमत्यज्यै त्यज्यावहै त्यज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्यजिष्यति त्यक्ष्यति त्यजिष्यतः त्यक्ष्यतः त्यजिष्यन्ति त्यक्ष्यन्ति
मध्यमत्यजिष्यसि त्यक्ष्यसि त्यजिष्यथः त्यक्ष्यथः त्यजिष्यथ त्यक्ष्यथ
उत्तमत्यजिष्यामि त्यक्ष्यामि त्यजिष्यावः त्यक्ष्यावः त्यजिष्यामः त्यक्ष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअत्यजिष्यत् अत्यक्ष्यत् अत्यजिष्यताम् अत्यक्ष्यताम् अत्यजिष्यन् अत्यक्ष्यन्
मध्यमअत्यजिष्यः अत्यक्ष्यः अत्यजिष्यतम् अत्यक्ष्यतम् अत्यजिष्यत अत्यक्ष्यत
उत्तमअत्यजिष्यम् अत्यक्ष्यम् अत्यजिष्याव अत्यक्ष्याव अत्यजिष्याम अत्यक्ष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्यजिता त्यक्ता त्यजितारौ त्यक्तारौ त्यजितारः त्यक्तारः
मध्यमत्यजितासि त्यक्तासि त्यजितास्थः त्यक्तास्थः त्यजितास्थ त्यक्तास्थ
उत्तमत्यजितास्मि त्यक्तास्मि त्यजितास्वः त्यक्तास्वः त्यजितास्मः त्यक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतत्याज तत्यजतुः तत्यजुः
मध्यमतत्यजिथ तत्यजथुः तत्यज
उत्तमतत्याज तत्यज तत्यजिव तत्यजिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअत्याक्षीत् अत्याक्ताम् अत्याक्षुः
मध्यमअत्याक्षीः अत्याक्तम् अत्याक्त
उत्तमअत्याक्षम् अत्याक्ष्व अत्याक्ष्म


आत्मनेपदेएकद्विबहु
प्रथमअत्यक्त अत्यक्षाताम् अत्यक्षत
मध्यमअत्यक्थाः अत्यक्षाथाम् अत्यग्ध्वम्
उत्तमअत्यक्षि अत्यक्ष्वहि अत्यक्ष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमत्याक्षीत् त्याक्ताम् त्याक्षुः
मध्यमत्याक्षीः त्याक्तम् त्याक्त
उत्तमत्याक्षम् त्याक्ष्व त्याक्ष्म


आत्मनेपदेएकद्विबहु
प्रथमत्यक्त त्यक्षाताम् त्यक्षत
मध्यमत्यक्थाः त्यक्षाथाम् त्यग्ध्वम्
उत्तमत्यक्षि त्यक्ष्वहि त्यक्ष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमत्यज्यात् त्यज्यास्ताम् त्यज्यासुः
मध्यमत्यज्याः त्यज्यास्तम् त्यज्यास्त
उत्तमत्यज्यासम् त्यज्यास्व त्यज्यास्म

कृदन्त

क्त
त्यक्त m. n. त्यक्ता f.

क्तवतु
त्यक्तवत् m. n. त्यक्तवती f.

शतृ
त्यजत् m. n. त्यजन्ती f.

शानच् कर्मणि
त्यज्यमान m. n. त्यज्यमाना f.

लुडादेश पर
त्यक्ष्यत् m. n. त्यक्ष्यन्ती f.

लुडादेश पर
त्यजिष्यत् m. n. त्यजिष्यन्ती f.

तव्य
त्यक्तव्य m. n. त्यक्तव्या f.

तव्य
त्यजितव्य m. n. त्यजितव्या f.

यत्
त्याज्य m. n. त्याज्या f.

अनीयर्
त्यजनीय m. n. त्यजनीया f.

यत्
त्यज्य m. n. त्यज्या f.

लिडादेश पर
तत्यज्वस् m. n. तत्यजुषी f.

अव्यय

तुमुन्
त्यजितुम्

तुमुन्
त्यक्तुम्

क्त्वा
त्यक्त्वा

ल्यप्
॰त्यज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमत्याजयति त्याजयतः त्याजयन्ति
मध्यमत्याजयसि त्याजयथः त्याजयथ
उत्तमत्याजयामि त्याजयावः त्याजयामः


आत्मनेपदेएकद्विबहु
प्रथमत्याजयते त्याजयेते त्याजयन्ते
मध्यमत्याजयसे त्याजयेथे त्याजयध्वे
उत्तमत्याजये त्याजयावहे त्याजयामहे


कर्मणिएकद्विबहु
प्रथमत्याज्यते त्याज्येते त्याज्यन्ते
मध्यमत्याज्यसे त्याज्येथे त्याज्यध्वे
उत्तमत्याज्ये त्याज्यावहे त्याज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्याजयत् अत्याजयताम् अत्याजयन्
मध्यमअत्याजयः अत्याजयतम् अत्याजयत
उत्तमअत्याजयम् अत्याजयाव अत्याजयाम


आत्मनेपदेएकद्विबहु
प्रथमअत्याजयत अत्याजयेताम् अत्याजयन्त
मध्यमअत्याजयथाः अत्याजयेथाम् अत्याजयध्वम्
उत्तमअत्याजये अत्याजयावहि अत्याजयामहि


कर्मणिएकद्विबहु
प्रथमअत्याज्यत अत्याज्येताम् अत्याज्यन्त
मध्यमअत्याज्यथाः अत्याज्येथाम् अत्याज्यध्वम्
उत्तमअत्याज्ये अत्याज्यावहि अत्याज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्याजयेत् त्याजयेताम् त्याजयेयुः
मध्यमत्याजयेः त्याजयेतम् त्याजयेत
उत्तमत्याजयेयम् त्याजयेव त्याजयेम


आत्मनेपदेएकद्विबहु
प्रथमत्याजयेत त्याजयेयाताम् त्याजयेरन्
मध्यमत्याजयेथाः त्याजयेयाथाम् त्याजयेध्वम्
उत्तमत्याजयेय त्याजयेवहि त्याजयेमहि


कर्मणिएकद्विबहु
प्रथमत्याज्येत त्याज्येयाताम् त्याज्येरन्
मध्यमत्याज्येथाः त्याज्येयाथाम् त्याज्येध्वम्
उत्तमत्याज्येय त्याज्येवहि त्याज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्याजयतु त्याजयताम् त्याजयन्तु
मध्यमत्याजय त्याजयतम् त्याजयत
उत्तमत्याजयानि त्याजयाव त्याजयाम


आत्मनेपदेएकद्विबहु
प्रथमत्याजयताम् त्याजयेताम् त्याजयन्ताम्
मध्यमत्याजयस्व त्याजयेथाम् त्याजयध्वम्
उत्तमत्याजयै त्याजयावहै त्याजयामहै


कर्मणिएकद्विबहु
प्रथमत्याज्यताम् त्याज्येताम् त्याज्यन्ताम्
मध्यमत्याज्यस्व त्याज्येथाम् त्याज्यध्वम्
उत्तमत्याज्यै त्याज्यावहै त्याज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्याजयिष्यति त्याजयिष्यतः त्याजयिष्यन्ति
मध्यमत्याजयिष्यसि त्याजयिष्यथः त्याजयिष्यथ
उत्तमत्याजयिष्यामि त्याजयिष्यावः त्याजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमत्याजयिष्यते त्याजयिष्येते त्याजयिष्यन्ते
मध्यमत्याजयिष्यसे त्याजयिष्येथे त्याजयिष्यध्वे
उत्तमत्याजयिष्ये त्याजयिष्यावहे त्याजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्याजयिता त्याजयितारौ त्याजयितारः
मध्यमत्याजयितासि त्याजयितास्थः त्याजयितास्थ
उत्तमत्याजयितास्मि त्याजयितास्वः त्याजयितास्मः

कृदन्त

क्त
त्याजित m. n. त्याजिता f.

क्तवतु
त्याजितवत् m. n. त्याजितवती f.

शतृ
त्याजयत् m. n. त्याजयन्ती f.

शानच्
त्याजयमान m. n. त्याजयमाना f.

शानच् कर्मणि
त्याज्यमान m. n. त्याज्यमाना f.

लुडादेश पर
त्याजयिष्यत् m. n. त्याजयिष्यन्ती f.

लुडादेश आत्म
त्याजयिष्यमाण m. n. त्याजयिष्यमाणा f.

यत्
त्याज्य m. n. त्याज्या f.

अनीयर्
त्याजनीय m. n. त्याजनीया f.

तव्य
त्याजयितव्य m. n. त्याजयितव्या f.

अव्यय

तुमुन्
त्याजयितुम्

क्त्वा
त्याजयित्वा

ल्यप्
॰त्याज्य

लिट्
त्याजयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria