सुबन्तावली ?त्यजिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमात्यजिष्यन्ती त्यजिष्यन्त्यौ त्यजिष्यन्त्यः
सम्बोधनम्त्यजिष्यन्ति त्यजिष्यन्त्यौ त्यजिष्यन्त्यः
द्वितीयात्यजिष्यन्तीम् त्यजिष्यन्त्यौ त्यजिष्यन्तीः
तृतीयात्यजिष्यन्त्या त्यजिष्यन्तीभ्याम् त्यजिष्यन्तीभिः
चतुर्थीत्यजिष्यन्त्यै त्यजिष्यन्तीभ्याम् त्यजिष्यन्तीभ्यः
पञ्चमीत्यजिष्यन्त्याः त्यजिष्यन्तीभ्याम् त्यजिष्यन्तीभ्यः
षष्ठीत्यजिष्यन्त्याः त्यजिष्यन्त्योः त्यजिष्यन्तीनाम्
सप्तमीत्यजिष्यन्त्याम् त्यजिष्यन्त्योः त्यजिष्यन्तीषु

समास त्यजिष्यन्ति त्यजिष्यन्ती

अव्यय ॰त्यजिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria