सुबन्तावली ?त्वचिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्वचिष्यमाणः त्वचिष्यमाणौ त्वचिष्यमाणाः
सम्बोधनम्त्वचिष्यमाण त्वचिष्यमाणौ त्वचिष्यमाणाः
द्वितीयात्वचिष्यमाणम् त्वचिष्यमाणौ त्वचिष्यमाणान्
तृतीयात्वचिष्यमाणेन त्वचिष्यमाणाभ्याम् त्वचिष्यमाणैः त्वचिष्यमाणेभिः
चतुर्थीत्वचिष्यमाणाय त्वचिष्यमाणाभ्याम् त्वचिष्यमाणेभ्यः
पञ्चमीत्वचिष्यमाणात् त्वचिष्यमाणाभ्याम् त्वचिष्यमाणेभ्यः
षष्ठीत्वचिष्यमाणस्य त्वचिष्यमाणयोः त्वचिष्यमाणानाम्
सप्तमीत्वचिष्यमाणे त्वचिष्यमाणयोः त्वचिष्यमाणेषु

समास त्वचिष्यमाण

अव्यय ॰त्वचिष्यमाणम् ॰त्वचिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria