तिङन्तावली तिरस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतिरस्यति तिरस्यतः तिरस्यन्ति
मध्यमतिरस्यसि तिरस्यथः तिरस्यथ
उत्तमतिरस्यामि तिरस्यावः तिरस्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतिरस्यत् अतिरस्यताम् अतिरस्यन्
मध्यमअतिरस्यः अतिरस्यतम् अतिरस्यत
उत्तमअतिरस्यम् अतिरस्याव अतिरस्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतिरस्येत् तिरस्येताम् तिरस्येयुः
मध्यमतिरस्येः तिरस्येतम् तिरस्येत
उत्तमतिरस्येयम् तिरस्येव तिरस्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमतिरस्यतु तिरस्यताम् तिरस्यन्तु
मध्यमतिरस्य तिरस्यतम् तिरस्यत
उत्तमतिरस्यानि तिरस्याव तिरस्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमतिरस्यिष्यति तिरस्यिष्यतः तिरस्यिष्यन्ति
मध्यमतिरस्यिष्यसि तिरस्यिष्यथः तिरस्यिष्यथ
उत्तमतिरस्यिष्यामि तिरस्यिष्यावः तिरस्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतिरस्यिष्यते तिरस्यिष्येते तिरस्यिष्यन्ते
मध्यमतिरस्यिष्यसे तिरस्यिष्येथे तिरस्यिष्यध्वे
उत्तमतिरस्यिष्ये तिरस्यिष्यावहे तिरस्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतिरस्यिता तिरस्यितारौ तिरस्यितारः
मध्यमतिरस्यितासि तिरस्यितास्थः तिरस्यितास्थ
उत्तमतिरस्यितास्मि तिरस्यितास्वः तिरस्यितास्मः

कृदन्त

क्त
तिरेत m. n. तिरेता f.

क्तवतु
तिरेतवत् m. n. तिरेतवती f.

शतृ
तिरस्यत् m. n. तिरस्यन्ती f.

लुडादेश पर
तिरस्यिष्यत् m. n. तिरस्यिष्यन्ती f.

लुडादेश आत्म
तिरस्यिष्यमाण m. n. तिरस्यिष्यमाणा f.

तव्य
तिरस्यितव्य m. n. तिरस्यितव्या f.

अव्यय

तुमुन्
तिरस्यितुम्

क्त्वा
तिरस्यित्वा

लिट्
तिरस्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria