तिङन्तावली तपस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतपस्यति तपस्यतः तपस्यन्ति
मध्यमतपस्यसि तपस्यथः तपस्यथ
उत्तमतपस्यामि तपस्यावः तपस्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतपस्यत् अतपस्यताम् अतपस्यन्
मध्यमअतपस्यः अतपस्यतम् अतपस्यत
उत्तमअतपस्यम् अतपस्याव अतपस्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतपस्येत् तपस्येताम् तपस्येयुः
मध्यमतपस्येः तपस्येतम् तपस्येत
उत्तमतपस्येयम् तपस्येव तपस्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमतपस्यतु तपस्यताम् तपस्यन्तु
मध्यमतपस्य तपस्यतम् तपस्यत
उत्तमतपस्यानि तपस्याव तपस्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमतपस्यिष्यति तपस्यिष्यतः तपस्यिष्यन्ति
मध्यमतपस्यिष्यसि तपस्यिष्यथः तपस्यिष्यथ
उत्तमतपस्यिष्यामि तपस्यिष्यावः तपस्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतपस्यिष्यते तपस्यिष्येते तपस्यिष्यन्ते
मध्यमतपस्यिष्यसे तपस्यिष्येथे तपस्यिष्यध्वे
उत्तमतपस्यिष्ये तपस्यिष्यावहे तपस्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतपस्यिता तपस्यितारौ तपस्यितारः
मध्यमतपस्यितासि तपस्यितास्थः तपस्यितास्थ
उत्तमतपस्यितास्मि तपस्यितास्वः तपस्यितास्मः

कृदन्त

क्त
तपेत m. n. तपेता f.

क्तवतु
तपेतवत् m. n. तपेतवती f.

शतृ
तपस्यत् m. n. तपस्यन्ती f.

लुडादेश पर
तपस्यिष्यत् m. n. तपस्यिष्यन्ती f.

लुडादेश आत्म
तपस्यिष्यमाण m. n. तपस्यिष्यमाणा f.

तव्य
तपस्यितव्य m. n. तपस्यितव्या f.

अव्यय

तुमुन्
तपस्यितुम्

क्त्वा
तपस्यित्वा

लिट्
तपस्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria