तिङन्तावली तप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतपति तपतः तपन्ति
मध्यमतपसि तपथः तपथ
उत्तमतपामि तपावः तपामः


आत्मनेपदेएकद्विबहु
प्रथमतपते तपेते तपन्ते
मध्यमतपसे तपेथे तपध्वे
उत्तमतपे तपावहे तपामहे


कर्मणिएकद्विबहु
प्रथमतप्यते तप्यति तप्येते तप्यन्ते
मध्यमतप्यसे तप्येथे तप्यध्वे
उत्तमतप्ये तप्यावहे तप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतपत् अतपताम् अतपन्
मध्यमअतपः अतपतम् अतपत
उत्तमअतपम् अतपाव अतपाम


आत्मनेपदेएकद्विबहु
प्रथमअतपत अतपेताम् अतपन्त
मध्यमअतपथाः अतपेथाम् अतपध्वम्
उत्तमअतपे अतपावहि अतपामहि


कर्मणिएकद्विबहु
प्रथमअतप्यत अतप्येताम् अतप्यन्त
मध्यमअतप्यथाः अतप्येथाम् अतप्यध्वम्
उत्तमअतप्ये अतप्यावहि अतप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतपेत् तपेताम् तपेयुः
मध्यमतपेः तपेतम् तपेत
उत्तमतपेयम् तपेव तपेम


आत्मनेपदेएकद्विबहु
प्रथमतपेत तपेयाताम् तपेरन्
मध्यमतपेथाः तपेयाथाम् तपेध्वम्
उत्तमतपेय तपेवहि तपेमहि


कर्मणिएकद्विबहु
प्रथमतप्येत तप्येयाताम् तप्येरन्
मध्यमतप्येथाः तप्येयाथाम् तप्येध्वम्
उत्तमतप्येय तप्येवहि तप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतपतु तपताम् तपन्तु
मध्यमतप तपतम् तपत
उत्तमतपानि तपाव तपाम


आत्मनेपदेएकद्विबहु
प्रथमतपताम् तपेताम् तपन्ताम्
मध्यमतपस्व तपेथाम् तपध्वम्
उत्तमतपै तपावहै तपामहै


कर्मणिएकद्विबहु
प्रथमतप्यताम् तप्येताम् तप्यन्ताम्
मध्यमतप्यस्व तप्येथाम् तप्यध्वम्
उत्तमतप्यै तप्यावहै तप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतप्स्यति तपिष्यति तप्स्यतः तपिष्यतः तप्स्यन्ति तपिष्यन्ति
मध्यमतप्स्यसि तपिष्यसि तप्स्यथः तपिष्यथः तप्स्यथ तपिष्यथ
उत्तमतप्स्यामि तपिष्यामि तप्स्यावः तपिष्यावः तप्स्यामः तपिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतप्स्यते तपिष्यते तप्स्येते तपिष्येते तप्स्यन्ते तपिष्यन्ते
मध्यमतप्स्यसे तपिष्यसे तप्स्येथे तपिष्येथे तप्स्यध्वे तपिष्यध्वे
उत्तमतप्स्ये तपिष्ये तप्स्यावहे तपिष्यावहे तप्स्यामहे तपिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअतप्स्यत् अतपिष्यत् अतप्स्यताम् अतपिष्यताम् अतप्स्यन् अतपिष्यन्
मध्यमअतप्स्यः अतपिष्यः अतप्स्यतम् अतपिष्यतम् अतप्स्यत अतपिष्यत
उत्तमअतप्स्यम् अतपिष्यम् अतप्स्याव अतपिष्याव अतप्स्याम अतपिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअतप्स्यत अतपिष्यत अतप्स्येताम् अतपिष्येताम् अतप्स्यन्त अतपिष्यन्त
मध्यमअतप्स्यथाः अतपिष्यथाः अतप्स्येथाम् अतपिष्येथाम् अतप्स्यध्वम् अतपिष्यध्वम्
उत्तमअतप्स्ये अतपिष्ये अतप्स्यावहि अतपिष्यावहि अतप्स्यामहि अतपिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमतप्ता तपिता तप्तारौ तपितारौ तप्तारः तपितारः
मध्यमतप्तासि तपितासि तप्तास्थः तपितास्थः तप्तास्थ तपितास्थ
उत्तमतप्तास्मि तपितास्मि तप्तास्वः तपितास्वः तप्तास्मः तपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतताप तेपतुः तेपुः
मध्यमतेपिथ ततप्थ तेपथुः तेप
उत्तमतताप ततप तेपिव तेपिम


आत्मनेपदेएकद्विबहु
प्रथमतेपे तेपाते तेपिरे
मध्यमतेपिषे तेपाथे तेपिध्वे
उत्तमतेपे तेपिवहे तेपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतप्यात् तप्यास्ताम् तप्यासुः
मध्यमतप्याः तप्यास्तम् तप्यास्त
उत्तमतप्यासम् तप्यास्व तप्यास्म

कृदन्त

क्त
तपित m. n. तपिता f.

क्त
तप्त m. n. तप्ता f.

क्तवतु
तप्तवत् m. n. तप्तवती f.

क्तवतु
तपितवत् m. n. तपितवती f.

शतृ
तपत् m. n. तपन्ती f.

शानच्
तपमान m. n. तपमाना f.

शानच् कर्मणि
तप्यमान m. n. तप्यमाना f.

लुडादेश पर
तप्स्यत् m. n. तप्स्यन्ती f.

लुडादेश पर
तपिष्यत् m. n. तपिष्यन्ती f.

लुडादेश आत्म
तपिष्यमाण m. n. तपिष्यमाणा f.

लुडादेश आत्म
तप्स्यमान m. n. तप्स्यमाना f.

तव्य
तप्तव्य m. n. तप्तव्या f.

तव्य
तपितव्य m. n. तपितव्या f.

यत्
तप्य m. n. तप्या f.

अनीयर्
तपनीय m. n. तपनीया f.

लिडादेश पर
तेपिवस् m. n. तेपुषी f.

लिडादेश आत्म
तेपान m. n. तेपाना f.

अव्यय

तुमुन्
तप्तुम्

तुमुन्
तपितुम्

क्त्वा
तप्त्वा

क्त्वा
तपित्वा

ल्यप्
॰तप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमतापयति तापयतः तापयन्ति
मध्यमतापयसि तापयथः तापयथ
उत्तमतापयामि तापयावः तापयामः


आत्मनेपदेएकद्विबहु
प्रथमतापयते तापयेते तापयन्ते
मध्यमतापयसे तापयेथे तापयध्वे
उत्तमतापये तापयावहे तापयामहे


कर्मणिएकद्विबहु
प्रथमताप्यते ताप्यति ताप्येते ताप्यन्ते
मध्यमताप्यसे ताप्येथे ताप्यध्वे
उत्तमताप्ये ताप्यावहे ताप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतापयत् अतापयताम् अतापयन्
मध्यमअतापयः अतापयतम् अतापयत
उत्तमअतापयम् अतापयाव अतापयाम


आत्मनेपदेएकद्विबहु
प्रथमअतापयत अतापयेताम् अतापयन्त
मध्यमअतापयथाः अतापयेथाम् अतापयध्वम्
उत्तमअतापये अतापयावहि अतापयामहि


कर्मणिएकद्विबहु
प्रथमअताप्यत अताप्येताम् अताप्यन्त
मध्यमअताप्यथाः अताप्येथाम् अताप्यध्वम्
उत्तमअताप्ये अताप्यावहि अताप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतापयेत् तापयेताम् तापयेयुः
मध्यमतापयेः तापयेतम् तापयेत
उत्तमतापयेयम् तापयेव तापयेम


आत्मनेपदेएकद्विबहु
प्रथमतापयेत तापयेयाताम् तापयेरन्
मध्यमतापयेथाः तापयेयाथाम् तापयेध्वम्
उत्तमतापयेय तापयेवहि तापयेमहि


कर्मणिएकद्विबहु
प्रथमताप्येत ताप्येयाताम् ताप्येरन्
मध्यमताप्येथाः ताप्येयाथाम् ताप्येध्वम्
उत्तमताप्येय ताप्येवहि ताप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतापयतु तापयताम् तापयन्तु
मध्यमतापय तापयतम् तापयत
उत्तमतापयानि तापयाव तापयाम


आत्मनेपदेएकद्विबहु
प्रथमतापयताम् तापयेताम् तापयन्ताम्
मध्यमतापयस्व तापयेथाम् तापयध्वम्
उत्तमतापयै तापयावहै तापयामहै


कर्मणिएकद्विबहु
प्रथमताप्यताम् ताप्येताम् ताप्यन्ताम्
मध्यमताप्यस्व ताप्येथाम् ताप्यध्वम्
उत्तमताप्यै ताप्यावहै ताप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतापयिष्यति तापयिष्यतः तापयिष्यन्ति
मध्यमतापयिष्यसि तापयिष्यथः तापयिष्यथ
उत्तमतापयिष्यामि तापयिष्यावः तापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतापयिष्यते तापयिष्येते तापयिष्यन्ते
मध्यमतापयिष्यसे तापयिष्येथे तापयिष्यध्वे
उत्तमतापयिष्ये तापयिष्यावहे तापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतापयिता तापयितारौ तापयितारः
मध्यमतापयितासि तापयितास्थः तापयितास्थ
उत्तमतापयितास्मि तापयितास्वः तापयितास्मः

कृदन्त

क्त
तापित m. n. तापिता f.

क्तवतु
तापितवत् m. n. तापितवती f.

शतृ
तापयत् m. n. तापयन्ती f.

शानच्
तापयमान m. n. तापयमाना f.

शानच् कर्मणि
ताप्यमान m. n. ताप्यमाना f.

लुडादेश पर
तापयिष्यत् m. n. तापयिष्यन्ती f.

लुडादेश आत्म
तापयिष्यमाण m. n. तापयिष्यमाणा f.

यत्
ताप्य m. n. ताप्या f.

अनीयर्
तापनीय m. n. तापनीया f.

तव्य
तापयितव्य m. n. तापयितव्या f.

अव्यय

तुमुन्
तापयितुम्

क्त्वा
तापयित्वा

ल्यप्
॰ताप्य

लिट्
तापयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमतातप्यते तातप्येते तातप्यन्ते
मध्यमतातप्यसे तातप्येथे तातप्यध्वे
उत्तमतातप्ये तातप्यावहे तातप्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअतातप्यत अतातप्येताम् अतातप्यन्त
मध्यमअतातप्यथाः अतातप्येथाम् अतातप्यध्वम्
उत्तमअतातप्ये अतातप्यावहि अतातप्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमतातप्येत तातप्येयाताम् तातप्येरन्
मध्यमतातप्येथाः तातप्येयाथाम् तातप्येध्वम्
उत्तमतातप्येय तातप्येवहि तातप्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमतातप्यताम् तातप्येताम् तातप्यन्ताम्
मध्यमतातप्यस्व तातप्येथाम् तातप्यध्वम्
उत्तमतातप्यै तातप्यावहै तातप्यामहै

कृदन्त

शानच्
तातप्यमान m. n. तातप्यमाना f.

अव्यय

लिट्
तातप्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria