तिङन्तावली तन्द्र्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमतन्द्रते तन्द्रेते तन्द्रन्ते
मध्यमतन्द्रसे तन्द्रेथे तन्द्रध्वे
उत्तमतन्द्रे तन्द्रावहे तन्द्रामहे


कर्मणिएकद्विबहु
प्रथमतन्द्र्यते तन्द्र्येते तन्द्र्यन्ते
मध्यमतन्द्र्यसे तन्द्र्येथे तन्द्र्यध्वे
उत्तमतन्द्र्ये तन्द्र्यावहे तन्द्र्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअतन्द्रत अतन्द्रेताम् अतन्द्रन्त
मध्यमअतन्द्रथाः अतन्द्रेथाम् अतन्द्रध्वम्
उत्तमअतन्द्रे अतन्द्रावहि अतन्द्रामहि


कर्मणिएकद्विबहु
प्रथमअतन्द्र्यत अतन्द्र्येताम् अतन्द्र्यन्त
मध्यमअतन्द्र्यथाः अतन्द्र्येथाम् अतन्द्र्यध्वम्
उत्तमअतन्द्र्ये अतन्द्र्यावहि अतन्द्र्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमतन्द्रेत तन्द्रेयाताम् तन्द्रेरन्
मध्यमतन्द्रेथाः तन्द्रेयाथाम् तन्द्रेध्वम्
उत्तमतन्द्रेय तन्द्रेवहि तन्द्रेमहि


कर्मणिएकद्विबहु
प्रथमतन्द्र्येत तन्द्र्येयाताम् तन्द्र्येरन्
मध्यमतन्द्र्येथाः तन्द्र्येयाथाम् तन्द्र्येध्वम्
उत्तमतन्द्र्येय तन्द्र्येवहि तन्द्र्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमतन्द्रताम् तन्द्रेताम् तन्द्रन्ताम्
मध्यमतन्द्रस्व तन्द्रेथाम् तन्द्रध्वम्
उत्तमतन्द्रै तन्द्रावहै तन्द्रामहै


कर्मणिएकद्विबहु
प्रथमतन्द्र्यताम् तन्द्र्येताम् तन्द्र्यन्ताम्
मध्यमतन्द्र्यस्व तन्द्र्येथाम् तन्द्र्यध्वम्
उत्तमतन्द्र्यै तन्द्र्यावहै तन्द्र्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमतन्द्रिष्यते तन्द्रिष्येते तन्द्रिष्यन्ते
मध्यमतन्द्रिष्यसे तन्द्रिष्येथे तन्द्रिष्यध्वे
उत्तमतन्द्रिष्ये तन्द्रिष्यावहे तन्द्रिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतन्द्रिता तन्द्रितारौ तन्द्रितारः
मध्यमतन्द्रितासि तन्द्रितास्थः तन्द्रितास्थ
उत्तमतन्द्रितास्मि तन्द्रितास्वः तन्द्रितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमततन्द्रे ततन्द्राते ततन्द्रिरे
मध्यमततन्द्रिषे ततन्द्राथे ततन्द्रिध्वे
उत्तमततन्द्रे ततन्द्रिवहे ततन्द्रिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतन्द्र्यात् तन्द्र्यास्ताम् तन्द्र्यासुः
मध्यमतन्द्र्याः तन्द्र्यास्तम् तन्द्र्यास्त
उत्तमतन्द्र्यासम् तन्द्र्यास्व तन्द्र्यास्म

कृदन्त

क्त
तन्द्रित m. n. तन्द्रिता f.

क्तवतु
तन्द्रितवत् m. n. तन्द्रितवती f.

शानच्
तन्द्रमाण m. n. तन्द्रमाणा f.

शानच् कर्मणि
तन्द्र्यमाण m. n. तन्द्र्यमाणा f.

लुडादेश आत्म
तन्द्रिष्यमाण m. n. तन्द्रिष्यमाणा f.

तव्य
तन्द्रितव्य m. n. तन्द्रितव्या f.

यत्
तन्द्र्य m. n. तन्द्र्या f.

अनीयर्
तन्द्रणीय m. n. तन्द्रणीया f.

लिडादेश आत्म
ततन्द्राण m. n. ततन्द्राणा f.

अव्यय

तुमुन्
तन्द्रितुम्

क्त्वा
तन्द्रित्वा

ल्यप्
॰तन्द्र्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria