तिङन्तावली तल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतलति तलतः तलन्ति
मध्यमतलसि तलथः तलथ
उत्तमतलामि तलावः तलामः


आत्मनेपदेएकद्विबहु
प्रथमतलते तलेते तलन्ते
मध्यमतलसे तलेथे तलध्वे
उत्तमतले तलावहे तलामहे


कर्मणिएकद्विबहु
प्रथमतल्यते तल्येते तल्यन्ते
मध्यमतल्यसे तल्येथे तल्यध्वे
उत्तमतल्ये तल्यावहे तल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतलत् अतलताम् अतलन्
मध्यमअतलः अतलतम् अतलत
उत्तमअतलम् अतलाव अतलाम


आत्मनेपदेएकद्विबहु
प्रथमअतलत अतलेताम् अतलन्त
मध्यमअतलथाः अतलेथाम् अतलध्वम्
उत्तमअतले अतलावहि अतलामहि


कर्मणिएकद्विबहु
प्रथमअतल्यत अतल्येताम् अतल्यन्त
मध्यमअतल्यथाः अतल्येथाम् अतल्यध्वम्
उत्तमअतल्ये अतल्यावहि अतल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतलेत् तलेताम् तलेयुः
मध्यमतलेः तलेतम् तलेत
उत्तमतलेयम् तलेव तलेम


आत्मनेपदेएकद्विबहु
प्रथमतलेत तलेयाताम् तलेरन्
मध्यमतलेथाः तलेयाथाम् तलेध्वम्
उत्तमतलेय तलेवहि तलेमहि


कर्मणिएकद्विबहु
प्रथमतल्येत तल्येयाताम् तल्येरन्
मध्यमतल्येथाः तल्येयाथाम् तल्येध्वम्
उत्तमतल्येय तल्येवहि तल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतलतु तलताम् तलन्तु
मध्यमतल तलतम् तलत
उत्तमतलानि तलाव तलाम


आत्मनेपदेएकद्विबहु
प्रथमतलताम् तलेताम् तलन्ताम्
मध्यमतलस्व तलेथाम् तलध्वम्
उत्तमतलै तलावहै तलामहै


कर्मणिएकद्विबहु
प्रथमतल्यताम् तल्येताम् तल्यन्ताम्
मध्यमतल्यस्व तल्येथाम् तल्यध्वम्
उत्तमतल्यै तल्यावहै तल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतलिष्यति तलिष्यतः तलिष्यन्ति
मध्यमतलिष्यसि तलिष्यथः तलिष्यथ
उत्तमतलिष्यामि तलिष्यावः तलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतलिष्यते तलिष्येते तलिष्यन्ते
मध्यमतलिष्यसे तलिष्येथे तलिष्यध्वे
उत्तमतलिष्ये तलिष्यावहे तलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतलिता तलितारौ तलितारः
मध्यमतलितासि तलितास्थः तलितास्थ
उत्तमतलितास्मि तलितास्वः तलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतताल तेलतुः तेलुः
मध्यमतेलिथ ततल्थ तेलथुः तेल
उत्तमतताल ततल तेलिव तेलिम


आत्मनेपदेएकद्विबहु
प्रथमतेले तेलाते तेलिरे
मध्यमतेलिषे तेलाथे तेलिध्वे
उत्तमतेले तेलिवहे तेलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतल्यात् तल्यास्ताम् तल्यासुः
मध्यमतल्याः तल्यास्तम् तल्यास्त
उत्तमतल्यासम् तल्यास्व तल्यास्म

कृदन्त

क्त
तल्त m. n. तल्ता f.

क्तवतु
तल्तवत् m. n. तल्तवती f.

शतृ
तलत् m. n. तलन्ती f.

शानच्
तलमान m. n. तलमाना f.

शानच् कर्मणि
तल्यमान m. n. तल्यमाना f.

लुडादेश पर
तलिष्यत् m. n. तलिष्यन्ती f.

लुडादेश आत्म
तलिष्यमाण m. n. तलिष्यमाणा f.

तव्य
तलितव्य m. n. तलितव्या f.

यत्
ताल्य m. n. ताल्या f.

अनीयर्
तलनीय m. n. तलनीया f.

लिडादेश पर
तेलिवस् m. n. तेलुषी f.

लिडादेश आत्म
तेलान m. n. तेलाना f.

अव्यय

तुमुन्
तलितुम्

क्त्वा
तल्त्वा

ल्यप्
॰तल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria