तिङन्तावली सू१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसौति सूतः सुवन्ति
मध्यमसौषि सूथः सूथ
उत्तमसौमि सूवः सूमः


आत्मनेपदेएकद्विबहु
प्रथमसूते सुवाते सुवते
मध्यमसूषे सुवाथे सूध्वे
उत्तमसुवे सूवहे सूमहे


कर्मणिएकद्विबहु
प्रथमसूयते सूयेते सूयन्ते
मध्यमसूयसे सूयेथे सूयध्वे
उत्तमसूये सूयावहे सूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसौत् असूताम् असुवन्
मध्यमअसौः असूतम् असूत
उत्तमअसवम् असूव असूम


आत्मनेपदेएकद्विबहु
प्रथमअसूत असुवाताम् असुवत
मध्यमअसूथाः असुवाथाम् असूध्वम्
उत्तमअसुवि असूवहि असूमहि


कर्मणिएकद्विबहु
प्रथमअसूयत असूयेताम् असूयन्त
मध्यमअसूयथाः असूयेथाम् असूयध्वम्
उत्तमअसूये असूयावहि असूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसूयात् सूयाताम् सूयुः
मध्यमसूयाः सूयातम् सूयात
उत्तमसूयाम् सूयाव सूयाम


आत्मनेपदेएकद्विबहु
प्रथमसुवीत सुवीयाताम् सुवीरन्
मध्यमसुवीथाः सुवीयाथाम् सुवीध्वम्
उत्तमसुवीय सुवीवहि सुवीमहि


कर्मणिएकद्विबहु
प्रथमसूयेत सूयेयाताम् सूयेरन्
मध्यमसूयेथाः सूयेयाथाम् सूयेध्वम्
उत्तमसूयेय सूयेवहि सूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसौतु सूताम् सुवन्तु
मध्यमसूहि सूतम् सूत
उत्तमसवानि सवाव सवाम


आत्मनेपदेएकद्विबहु
प्रथमसूताम् सुवाताम् सुवताम्
मध्यमसूष्व सुवाथाम् सूध्वम्
उत्तमसुवै सुवावहै सुवामहै


कर्मणिएकद्विबहु
प्रथमसूयताम् सूयेताम् सूयन्ताम्
मध्यमसूयस्व सूयेथाम् सूयध्वम्
उत्तमसूयै सूयावहै सूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसोष्यति सविष्यति सोष्यतः सविष्यतः सोष्यन्ति सविष्यन्ति
मध्यमसोष्यसि सविष्यसि सोष्यथः सविष्यथः सोष्यथ सविष्यथ
उत्तमसोष्यामि सविष्यामि सोष्यावः सविष्यावः सोष्यामः सविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसोष्यते सविष्यते सोष्येते सविष्येते सोष्यन्ते सविष्यन्ते
मध्यमसोष्यसे सविष्यसे सोष्येथे सविष्येथे सोष्यध्वे सविष्यध्वे
उत्तमसोष्ये सविष्ये सोष्यावहे सविष्यावहे सोष्यामहे सविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसोता सविता सोतारौ सवितारौ सोतारः सवितारः
मध्यमसोतासि सवितासि सोतास्थः सवितास्थः सोतास्थ सवितास्थ
उत्तमसोतास्मि सवितास्मि सोतास्वः सवितास्वः सोतास्मः सवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसुषाव सुषुवतुः सुषुवुः
मध्यमसुषोथ सुषविथ सुषुवथुः सुषुव
उत्तमसुषाव सुषव सुषुव सुषविव सुषुम सुषविम


आत्मनेपदेएकद्विबहु
प्रथमसुषुवे सुषुवाते सुषुविरे
मध्यमसुषुषे सुषुविषे सुषुवाथे सुषुविध्वे सुषुध्वे
उत्तमसुषुवे सुषुविवहे सुषुवहे सुषुविमहे सुषुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसूयात् सूयास्ताम् सूयासुः
मध्यमसूयाः सूयास्तम् सूयास्त
उत्तमसूयासम् सूयास्व सूयास्म


आत्मनेपदेएकद्विबहु
प्रथमसविषीष्ट सविषीयास्ताम् सविषीरन्
मध्यमसविषीष्ठाः सविषीयास्थाम् सविष्यध्वम् सविषीढ्वम्
उत्तमसविषीय सविषीवहि सविषीमहि

कृदन्त

क्त
सूत m. n. सूता f.

क्त
सून m. n. सूना f.

क्त
सुत m. n. सुता f.

क्तवतु
सुतवत् m. n. सुतवती f.

क्तवतु
सूनवत् m. n. सूनवती f.

क्तवतु
सूतवत् m. n. सूतवती f.

शतृ
सुवत् m. n. सुवती f.

शानच्
सुवान m. n. सुवाना f.

शानच् कर्मणि
सूयमान m. n. सूयमाना f.

लुडादेश पर
सोष्यत् m. n. सोष्यन्ती f.

लुडादेश पर
सविष्यत् m. n. सविष्यन्ती f.

लुडादेश आत्म
सविष्यमाण m. n. सविष्यमाणा f.

लुडादेश आत्म
सोष्यमाण m. n. सोष्यमाणा f.

तव्य
सोतव्य m. n. सोतव्या f.

तव्य
सवितव्य m. n. सवितव्या f.

यत्
सव्य m. n. सव्या f.

अनीयर्
सवनीय m. n. सवनीया f.

लिडादेश पर
सुषूवस् m. n. सुषूषी f.

लिडादेश आत्म
सुष्वाण m. n. सुष्वाणा f.

अव्यय

तुमुन्
सोतुम्

तुमुन्
सवितुम्

क्त्वा
सूत्वा

क्त्वा
सुत्वा

ल्यप्
॰सूय

ल्यप्
॰सुय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria