तिङन्तावली ?स्थल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्थलति स्थलतः स्थलन्ति
मध्यमस्थलसि स्थलथः स्थलथ
उत्तमस्थलामि स्थलावः स्थलामः


आत्मनेपदेएकद्विबहु
प्रथमस्थलते स्थलेते स्थलन्ते
मध्यमस्थलसे स्थलेथे स्थलध्वे
उत्तमस्थले स्थलावहे स्थलामहे


कर्मणिएकद्विबहु
प्रथमस्थल्यते स्थल्येते स्थल्यन्ते
मध्यमस्थल्यसे स्थल्येथे स्थल्यध्वे
उत्तमस्थल्ये स्थल्यावहे स्थल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्थलत् अस्थलताम् अस्थलन्
मध्यमअस्थलः अस्थलतम् अस्थलत
उत्तमअस्थलम् अस्थलाव अस्थलाम


आत्मनेपदेएकद्विबहु
प्रथमअस्थलत अस्थलेताम् अस्थलन्त
मध्यमअस्थलथाः अस्थलेथाम् अस्थलध्वम्
उत्तमअस्थले अस्थलावहि अस्थलामहि


कर्मणिएकद्विबहु
प्रथमअस्थल्यत अस्थल्येताम् अस्थल्यन्त
मध्यमअस्थल्यथाः अस्थल्येथाम् अस्थल्यध्वम्
उत्तमअस्थल्ये अस्थल्यावहि अस्थल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्थलेत् स्थलेताम् स्थलेयुः
मध्यमस्थलेः स्थलेतम् स्थलेत
उत्तमस्थलेयम् स्थलेव स्थलेम


आत्मनेपदेएकद्विबहु
प्रथमस्थलेत स्थलेयाताम् स्थलेरन्
मध्यमस्थलेथाः स्थलेयाथाम् स्थलेध्वम्
उत्तमस्थलेय स्थलेवहि स्थलेमहि


कर्मणिएकद्विबहु
प्रथमस्थल्येत स्थल्येयाताम् स्थल्येरन्
मध्यमस्थल्येथाः स्थल्येयाथाम् स्थल्येध्वम्
उत्तमस्थल्येय स्थल्येवहि स्थल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्थलतु स्थलताम् स्थलन्तु
मध्यमस्थल स्थलतम् स्थलत
उत्तमस्थलानि स्थलाव स्थलाम


आत्मनेपदेएकद्विबहु
प्रथमस्थलताम् स्थलेताम् स्थलन्ताम्
मध्यमस्थलस्व स्थलेथाम् स्थलध्वम्
उत्तमस्थलै स्थलावहै स्थलामहै


कर्मणिएकद्विबहु
प्रथमस्थल्यताम् स्थल्येताम् स्थल्यन्ताम्
मध्यमस्थल्यस्व स्थल्येथाम् स्थल्यध्वम्
उत्तमस्थल्यै स्थल्यावहै स्थल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्थलिष्यति स्थलिष्यतः स्थलिष्यन्ति
मध्यमस्थलिष्यसि स्थलिष्यथः स्थलिष्यथ
उत्तमस्थलिष्यामि स्थलिष्यावः स्थलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्थलिष्यते स्थलिष्येते स्थलिष्यन्ते
मध्यमस्थलिष्यसे स्थलिष्येथे स्थलिष्यध्वे
उत्तमस्थलिष्ये स्थलिष्यावहे स्थलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्थलिता स्थलितारौ स्थलितारः
मध्यमस्थलितासि स्थलितास्थः स्थलितास्थ
उत्तमस्थलितास्मि स्थलितास्वः स्थलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतस्थाल तस्थलतुः तस्थलुः
मध्यमतस्थलिथ तस्थलथुः तस्थल
उत्तमतस्थाल तस्थल तस्थलिव तस्थलिम


आत्मनेपदेएकद्विबहु
प्रथमतस्थले तस्थलाते तस्थलिरे
मध्यमतस्थलिषे तस्थलाथे तस्थलिध्वे
उत्तमतस्थले तस्थलिवहे तस्थलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्थल्यात् स्थल्यास्ताम् स्थल्यासुः
मध्यमस्थल्याः स्थल्यास्तम् स्थल्यास्त
उत्तमस्थल्यासम् स्थल्यास्व स्थल्यास्म

कृदन्त

क्त
स्थल्त m. n. स्थल्ता f.

क्तवतु
स्थल्तवत् m. n. स्थल्तवती f.

शतृ
स्थलत् m. n. स्थलन्ती f.

शानच्
स्थलमान m. n. स्थलमाना f.

शानच् कर्मणि
स्थल्यमान m. n. स्थल्यमाना f.

लुडादेश पर
स्थलिष्यत् m. n. स्थलिष्यन्ती f.

लुडादेश आत्म
स्थलिष्यमाण m. n. स्थलिष्यमाणा f.

तव्य
स्थलितव्य m. n. स्थलितव्या f.

यत्
स्थाल्य m. n. स्थाल्या f.

अनीयर्
स्थलनीय m. n. स्थलनीया f.

लिडादेश पर
तस्थल्वस् m. n. तस्थलुषी f.

लिडादेश आत्म
तस्थलान m. n. तस्थलाना f.

अव्यय

तुमुन्
स्थलितुम्

क्त्वा
स्थल्त्वा

ल्यप्
॰स्थल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria