सुबन्तावली ?स्थलिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्थलिष्यमाणः स्थलिष्यमाणौ स्थलिष्यमाणाः
सम्बोधनम्स्थलिष्यमाण स्थलिष्यमाणौ स्थलिष्यमाणाः
द्वितीयास्थलिष्यमाणम् स्थलिष्यमाणौ स्थलिष्यमाणान्
तृतीयास्थलिष्यमाणेन स्थलिष्यमाणाभ्याम् स्थलिष्यमाणैः स्थलिष्यमाणेभिः
चतुर्थीस्थलिष्यमाणाय स्थलिष्यमाणाभ्याम् स्थलिष्यमाणेभ्यः
पञ्चमीस्थलिष्यमाणात् स्थलिष्यमाणाभ्याम् स्थलिष्यमाणेभ्यः
षष्ठीस्थलिष्यमाणस्य स्थलिष्यमाणयोः स्थलिष्यमाणानाम्
सप्तमीस्थलिष्यमाणे स्थलिष्यमाणयोः स्थलिष्यमाणेषु

समास स्थलिष्यमाण

अव्यय ॰स्थलिष्यमाणम् ॰स्थलिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria