तिङन्तावली
स्तन्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनति
स्तनतः
स्तनन्ति
मध्यम
स्तनसि
स्तनथः
स्तनथ
उत्तम
स्तनामि
स्तनावः
स्तनामः
कर्मणि
एक
द्वि
बहु
प्रथम
स्तन्यते
स्तन्येते
स्तन्यन्ते
मध्यम
स्तन्यसे
स्तन्येथे
स्तन्यध्वे
उत्तम
स्तन्ये
स्तन्यावहे
स्तन्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्तनत्
अस्तनताम्
अस्तनन्
मध्यम
अस्तनः
अस्तनतम्
अस्तनत
उत्तम
अस्तनम्
अस्तनाव
अस्तनाम
कर्मणि
एक
द्वि
बहु
प्रथम
अस्तन्यत
अस्तन्येताम्
अस्तन्यन्त
मध्यम
अस्तन्यथाः
अस्तन्येथाम्
अस्तन्यध्वम्
उत्तम
अस्तन्ये
अस्तन्यावहि
अस्तन्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनेत्
स्तनेताम्
स्तनेयुः
मध्यम
स्तनेः
स्तनेतम्
स्तनेत
उत्तम
स्तनेयम्
स्तनेव
स्तनेम
कर्मणि
एक
द्वि
बहु
प्रथम
स्तन्येत
स्तन्येयाताम्
स्तन्येरन्
मध्यम
स्तन्येथाः
स्तन्येयाथाम्
स्तन्येध्वम्
उत्तम
स्तन्येय
स्तन्येवहि
स्तन्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनतु
स्तनताम्
स्तनन्तु
मध्यम
स्तन
स्तनतम्
स्तनत
उत्तम
स्तनानि
स्तनाव
स्तनाम
कर्मणि
एक
द्वि
बहु
प्रथम
स्तन्यताम्
स्तन्येताम्
स्तन्यन्ताम्
मध्यम
स्तन्यस्व
स्तन्येथाम्
स्तन्यध्वम्
उत्तम
स्तन्यै
स्तन्यावहै
स्तन्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनिष्यति
स्तनिष्यतः
स्तनिष्यन्ति
मध्यम
स्तनिष्यसि
स्तनिष्यथः
स्तनिष्यथ
उत्तम
स्तनिष्यामि
स्तनिष्यावः
स्तनिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनिता
स्तनितारौ
स्तनितारः
मध्यम
स्तनितासि
स्तनितास्थः
स्तनितास्थ
उत्तम
स्तनितास्मि
स्तनितास्वः
स्तनितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तस्तान
तस्तनतुः
तस्तनुः
मध्यम
तस्तनिथ
तस्तनथुः
तस्तन
उत्तम
तस्तान
तस्तन
तस्तनिव
तस्तनिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्तनीत्
अस्तनत्
अस्तनिष्टाम्
अस्तनताम्
अस्तनिषुः
अस्तनन्
मध्यम
अस्तनीः
अस्तनः
अस्तनिष्टम्
अस्तनतम्
अस्तनिष्ट
अस्तनत
उत्तम
अस्तनिषम्
अस्तनम्
अस्तनिष्व
अस्तनाव
अस्तनिष्म
अस्तनाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्तनिष्ट
अस्तनत
अस्तनेताम्
अस्तनिषाताम्
अस्तनिषत
अस्तनन्त
मध्यम
अस्तनिष्ठाः
अस्तनथाः
अस्तनेथाम्
अस्तनिषाथाम्
अस्तनिध्वम्
अस्तनध्वम्
उत्तम
अस्तने
अस्तनिषि
अस्तनिष्वहि
अस्तनावहि
अस्तनिष्महि
अस्तनामहि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनीत्
स्तनिष्टाम्
स्तनिषुः
मध्यम
स्तनीः
स्तनिष्टम्
स्तनिष्ट
उत्तम
स्तनिषम्
स्तनिष्व
स्तनिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्तनिष्ट
स्तनिषाताम्
स्तनिषत
मध्यम
स्तनिष्ठाः
स्तनिषाथाम्
स्तनिध्वम्
उत्तम
स्तनिषि
स्तनिष्वहि
स्तनिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तन्यात्
स्तन्यास्ताम्
स्तन्यासुः
मध्यम
स्तन्याः
स्तन्यास्तम्
स्तन्यास्त
उत्तम
स्तन्यासम्
स्तन्यास्व
स्तन्यास्म
कृदन्त
क्त
स्तनित
m.
n.
स्तनिता
f.
क्तवतु
स्तनितवत्
m.
n.
स्तनितवती
f.
शतृ
स्तनत्
m.
n.
स्तनन्ती
f.
शानच् कर्मणि
स्तन्यमान
m.
n.
स्तन्यमाना
f.
लुडादेश पर
स्तनिष्यत्
m.
n.
स्तनिष्यन्ती
f.
तव्य
स्तनितव्य
m.
n.
स्तनितव्या
f.
यत्
स्तान्य
m.
n.
स्तान्या
f.
अनीयर्
स्तननीय
m.
n.
स्तननीया
f.
लिडादेश पर
तस्तन्वस्
m.
n.
तस्तनुषी
f.
अव्यय
तुमुन्
स्तनितुम्
क्त्वा
स्तनित्वा
ल्यप्
॰स्तन्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनयति
स्तनयतः
स्तनयन्ति
मध्यम
स्तनयसि
स्तनयथः
स्तनयथ
उत्तम
स्तनयामि
स्तनयावः
स्तनयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्तनयते
स्तनयेते
स्तनयन्ते
मध्यम
स्तनयसे
स्तनयेथे
स्तनयध्वे
उत्तम
स्तनये
स्तनयावहे
स्तनयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्तन्यते
स्तन्येते
स्तन्यन्ते
मध्यम
स्तन्यसे
स्तन्येथे
स्तन्यध्वे
उत्तम
स्तन्ये
स्तन्यावहे
स्तन्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्तनयत्
अस्तनयताम्
अस्तनयन्
मध्यम
अस्तनयः
अस्तनयतम्
अस्तनयत
उत्तम
अस्तनयम्
अस्तनयाव
अस्तनयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्तनयत
अस्तनयेताम्
अस्तनयन्त
मध्यम
अस्तनयथाः
अस्तनयेथाम्
अस्तनयध्वम्
उत्तम
अस्तनये
अस्तनयावहि
अस्तनयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्तन्यत
अस्तन्येताम्
अस्तन्यन्त
मध्यम
अस्तन्यथाः
अस्तन्येथाम्
अस्तन्यध्वम्
उत्तम
अस्तन्ये
अस्तन्यावहि
अस्तन्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनयेत्
स्तनयेताम्
स्तनयेयुः
मध्यम
स्तनयेः
स्तनयेतम्
स्तनयेत
उत्तम
स्तनयेयम्
स्तनयेव
स्तनयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्तनयेत
स्तनयेयाताम्
स्तनयेरन्
मध्यम
स्तनयेथाः
स्तनयेयाथाम्
स्तनयेध्वम्
उत्तम
स्तनयेय
स्तनयेवहि
स्तनयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्तन्येत
स्तन्येयाताम्
स्तन्येरन्
मध्यम
स्तन्येथाः
स्तन्येयाथाम्
स्तन्येध्वम्
उत्तम
स्तन्येय
स्तन्येवहि
स्तन्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनयतु
स्तनयताम्
स्तनयन्तु
मध्यम
स्तनय
स्तनयतम्
स्तनयत
उत्तम
स्तनयानि
स्तनयाव
स्तनयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्तनयताम्
स्तनयेताम्
स्तनयन्ताम्
मध्यम
स्तनयस्व
स्तनयेथाम्
स्तनयध्वम्
उत्तम
स्तनयै
स्तनयावहै
स्तनयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्तन्यताम्
स्तन्येताम्
स्तन्यन्ताम्
मध्यम
स्तन्यस्व
स्तन्येथाम्
स्तन्यध्वम्
उत्तम
स्तन्यै
स्तन्यावहै
स्तन्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनयिष्यति
स्तनयिष्यतः
स्तनयिष्यन्ति
मध्यम
स्तनयिष्यसि
स्तनयिष्यथः
स्तनयिष्यथ
उत्तम
स्तनयिष्यामि
स्तनयिष्यावः
स्तनयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्तनयिष्यते
स्तनयिष्येते
स्तनयिष्यन्ते
मध्यम
स्तनयिष्यसे
स्तनयिष्येथे
स्तनयिष्यध्वे
उत्तम
स्तनयिष्ये
स्तनयिष्यावहे
स्तनयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तनयिता
स्तनयितारौ
स्तनयितारः
मध्यम
स्तनयितासि
स्तनयितास्थः
स्तनयितास्थ
उत्तम
स्तनयितास्मि
स्तनयितास्वः
स्तनयितास्मः
कृदन्त
क्त
स्तनित
m.
n.
स्तनिता
f.
क्तवतु
स्तनितवत्
m.
n.
स्तनितवती
f.
शतृ
स्तनयत्
m.
n.
स्तनयन्ती
f.
शानच्
स्तनयमान
m.
n.
स्तनयमाना
f.
शानच् कर्मणि
स्तन्यमान
m.
n.
स्तन्यमाना
f.
लुडादेश पर
स्तनयिष्यत्
m.
n.
स्तनयिष्यन्ती
f.
लुडादेश आत्म
स्तनयिष्यमाण
m.
n.
स्तनयिष्यमाणा
f.
यत्
स्तन्य
m.
n.
स्तन्या
f.
अनीयर्
स्तननीय
m.
n.
स्तननीया
f.
तव्य
स्तनयितव्य
m.
n.
स्तनयितव्या
f.
अव्यय
तुमुन्
स्तनयितुम्
क्त्वा
स्तनयित्वा
ल्यप्
॰स्तन्य
लिट्
स्तनयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025