सुबन्तावली ?स्तनयमान

Roma

पुमान्एकद्विबहु
प्रथमास्तनयमानः स्तनयमानौ स्तनयमानाः
सम्बोधनम्स्तनयमान स्तनयमानौ स्तनयमानाः
द्वितीयास्तनयमानम् स्तनयमानौ स्तनयमानान्
तृतीयास्तनयमानेन स्तनयमानाभ्याम् स्तनयमानैः स्तनयमानेभिः
चतुर्थीस्तनयमानाय स्तनयमानाभ्याम् स्तनयमानेभ्यः
पञ्चमीस्तनयमानात् स्तनयमानाभ्याम् स्तनयमानेभ्यः
षष्ठीस्तनयमानस्य स्तनयमानयोः स्तनयमानानाम्
सप्तमीस्तनयमाने स्तनयमानयोः स्तनयमानेषु

समास स्तनयमान

अव्यय ॰स्तनयमानम् ॰स्तनयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria