सुबन्तावली ?स्तनिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तनिष्यन्ती स्तनिष्यन्त्यौ स्तनिष्यन्त्यः
सम्बोधनम्स्तनिष्यन्ति स्तनिष्यन्त्यौ स्तनिष्यन्त्यः
द्वितीयास्तनिष्यन्तीम् स्तनिष्यन्त्यौ स्तनिष्यन्तीः
तृतीयास्तनिष्यन्त्या स्तनिष्यन्तीभ्याम् स्तनिष्यन्तीभिः
चतुर्थीस्तनिष्यन्त्यै स्तनिष्यन्तीभ्याम् स्तनिष्यन्तीभ्यः
पञ्चमीस्तनिष्यन्त्याः स्तनिष्यन्तीभ्याम् स्तनिष्यन्तीभ्यः
षष्ठीस्तनिष्यन्त्याः स्तनिष्यन्त्योः स्तनिष्यन्तीनाम्
सप्तमीस्तनिष्यन्त्याम् स्तनिष्यन्त्योः स्तनिष्यन्तीषु

समास स्तनिष्यन्ति स्तनिष्यन्ती

अव्यय ॰स्तनिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria