तिङन्तावली ?स्तम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्तमयति स्तमयतः स्तमयन्ति
मध्यमस्तमयसि स्तमयथः स्तमयथ
उत्तमस्तमयामि स्तमयावः स्तमयामः


आत्मनेपदेएकद्विबहु
प्रथमस्तमयते स्तमयेते स्तमयन्ते
मध्यमस्तमयसे स्तमयेथे स्तमयध्वे
उत्तमस्तमये स्तमयावहे स्तमयामहे


कर्मणिएकद्विबहु
प्रथमस्तम्यते स्तम्येते स्तम्यन्ते
मध्यमस्तम्यसे स्तम्येथे स्तम्यध्वे
उत्तमस्तम्ये स्तम्यावहे स्तम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तमयत् अस्तमयताम् अस्तमयन्
मध्यमअस्तमयः अस्तमयतम् अस्तमयत
उत्तमअस्तमयम् अस्तमयाव अस्तमयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्तमयत अस्तमयेताम् अस्तमयन्त
मध्यमअस्तमयथाः अस्तमयेथाम् अस्तमयध्वम्
उत्तमअस्तमये अस्तमयावहि अस्तमयामहि


कर्मणिएकद्विबहु
प्रथमअस्तम्यत अस्तम्येताम् अस्तम्यन्त
मध्यमअस्तम्यथाः अस्तम्येथाम् अस्तम्यध्वम्
उत्तमअस्तम्ये अस्तम्यावहि अस्तम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तमयेत् स्तमयेताम् स्तमयेयुः
मध्यमस्तमयेः स्तमयेतम् स्तमयेत
उत्तमस्तमयेयम् स्तमयेव स्तमयेम


आत्मनेपदेएकद्विबहु
प्रथमस्तमयेत स्तमयेयाताम् स्तमयेरन्
मध्यमस्तमयेथाः स्तमयेयाथाम् स्तमयेध्वम्
उत्तमस्तमयेय स्तमयेवहि स्तमयेमहि


कर्मणिएकद्विबहु
प्रथमस्तम्येत स्तम्येयाताम् स्तम्येरन्
मध्यमस्तम्येथाः स्तम्येयाथाम् स्तम्येध्वम्
उत्तमस्तम्येय स्तम्येवहि स्तम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्तमयतु स्तमयताम् स्तमयन्तु
मध्यमस्तमय स्तमयतम् स्तमयत
उत्तमस्तमयानि स्तमयाव स्तमयाम


आत्मनेपदेएकद्विबहु
प्रथमस्तमयताम् स्तमयेताम् स्तमयन्ताम्
मध्यमस्तमयस्व स्तमयेथाम् स्तमयध्वम्
उत्तमस्तमयै स्तमयावहै स्तमयामहै


कर्मणिएकद्विबहु
प्रथमस्तम्यताम् स्तम्येताम् स्तम्यन्ताम्
मध्यमस्तम्यस्व स्तम्येथाम् स्तम्यध्वम्
उत्तमस्तम्यै स्तम्यावहै स्तम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्तमयिष्यति स्तमयिष्यतः स्तमयिष्यन्ति
मध्यमस्तमयिष्यसि स्तमयिष्यथः स्तमयिष्यथ
उत्तमस्तमयिष्यामि स्तमयिष्यावः स्तमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्तमयिष्यते स्तमयिष्येते स्तमयिष्यन्ते
मध्यमस्तमयिष्यसे स्तमयिष्येथे स्तमयिष्यध्वे
उत्तमस्तमयिष्ये स्तमयिष्यावहे स्तमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्तमयिता स्तमयितारौ स्तमयितारः
मध्यमस्तमयितासि स्तमयितास्थः स्तमयितास्थ
उत्तमस्तमयितास्मि स्तमयितास्वः स्तमयितास्मः

कृदन्त

क्त
स्तमित m. n. स्तमिता f.

क्तवतु
स्तमितवत् m. n. स्तमितवती f.

शतृ
स्तमयत् m. n. स्तमयन्ती f.

शानच्
स्तमयमान m. n. स्तमयमाना f.

शानच् कर्मणि
स्तम्यमान m. n. स्तम्यमाना f.

लुडादेश पर
स्तमयिष्यत् m. n. स्तमयिष्यन्ती f.

लुडादेश आत्म
स्तमयिष्यमाण m. n. स्तमयिष्यमाणा f.

तव्य
स्तमयितव्य m. n. स्तमयितव्या f.

यत्
स्तम्य m. n. स्तम्या f.

अनीयर्
स्तमनीय m. n. स्तमनीया f.

अव्यय

तुमुन्
स्तमयितुम्

क्त्वा
स्तमयित्वा

ल्यप्
॰स्तमय्य

लिट्
स्तमयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria