सुबन्तावली ?स्तमयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तमयमानम् स्तमयमाने स्तमयमानानि
सम्बोधनम्स्तमयमान स्तमयमाने स्तमयमानानि
द्वितीयास्तमयमानम् स्तमयमाने स्तमयमानानि
तृतीयास्तमयमानेन स्तमयमानाभ्याम् स्तमयमानैः
चतुर्थीस्तमयमानाय स्तमयमानाभ्याम् स्तमयमानेभ्यः
पञ्चमीस्तमयमानात् स्तमयमानाभ्याम् स्तमयमानेभ्यः
षष्ठीस्तमयमानस्य स्तमयमानयोः स्तमयमानानाम्
सप्तमीस्तमयमाने स्तमयमानयोः स्तमयमानेषु

समास स्तमयमान

अव्यय ॰स्तमयमानम् ॰स्तमयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria