सुबन्तावली ?स्तॄहिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तॄहिष्यन्ती स्तॄहिष्यन्त्यौ स्तॄहिष्यन्त्यः
सम्बोधनम्स्तॄहिष्यन्ति स्तॄहिष्यन्त्यौ स्तॄहिष्यन्त्यः
द्वितीयास्तॄहिष्यन्तीम् स्तॄहिष्यन्त्यौ स्तॄहिष्यन्तीः
तृतीयास्तॄहिष्यन्त्या स्तॄहिष्यन्तीभ्याम् स्तॄहिष्यन्तीभिः
चतुर्थीस्तॄहिष्यन्त्यै स्तॄहिष्यन्तीभ्याम् स्तॄहिष्यन्तीभ्यः
पञ्चमीस्तॄहिष्यन्त्याः स्तॄहिष्यन्तीभ्याम् स्तॄहिष्यन्तीभ्यः
षष्ठीस्तॄहिष्यन्त्याः स्तॄहिष्यन्त्योः स्तॄहिष्यन्तीनाम्
सप्तमीस्तॄहिष्यन्त्याम् स्तॄहिष्यन्त्योः स्तॄहिष्यन्तीषु

समास स्तॄहिष्यन्ति स्तॄहिष्यन्ती

अव्यय ॰स्तॄहिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria