सुबन्तावली ?स्फण्डयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्फण्डयितव्यः स्फण्डयितव्यौ स्फण्डयितव्याः
सम्बोधनम्स्फण्डयितव्य स्फण्डयितव्यौ स्फण्डयितव्याः
द्वितीयास्फण्डयितव्यम् स्फण्डयितव्यौ स्फण्डयितव्यान्
तृतीयास्फण्डयितव्येन स्फण्डयितव्याभ्याम् स्फण्डयितव्यैः स्फण्डयितव्येभिः
चतुर्थीस्फण्डयितव्याय स्फण्डयितव्याभ्याम् स्फण्डयितव्येभ्यः
पञ्चमीस्फण्डयितव्यात् स्फण्डयितव्याभ्याम् स्फण्डयितव्येभ्यः
षष्ठीस्फण्डयितव्यस्य स्फण्डयितव्ययोः स्फण्डयितव्यानाम्
सप्तमीस्फण्डयितव्ये स्फण्डयितव्ययोः स्फण्डयितव्येषु

समास स्फण्डयितव्य

अव्यय ॰स्फण्डयितव्यम् ॰स्फण्डयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria