सुबन्तावली ?स्परीष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्परीष्यमाणः स्परीष्यमाणौ स्परीष्यमाणाः
सम्बोधनम्स्परीष्यमाण स्परीष्यमाणौ स्परीष्यमाणाः
द्वितीयास्परीष्यमाणम् स्परीष्यमाणौ स्परीष्यमाणान्
तृतीयास्परीष्यमाणेन स्परीष्यमाणाभ्याम् स्परीष्यमाणैः स्परीष्यमाणेभिः
चतुर्थीस्परीष्यमाणाय स्परीष्यमाणाभ्याम् स्परीष्यमाणेभ्यः
पञ्चमीस्परीष्यमाणात् स्परीष्यमाणाभ्याम् स्परीष्यमाणेभ्यः
षष्ठीस्परीष्यमाणस्य स्परीष्यमाणयोः स्परीष्यमाणानाम्
सप्तमीस्परीष्यमाणे स्परीष्यमाणयोः स्परीष्यमाणेषु

समास स्परीष्यमाण

अव्यय ॰स्परीष्यमाणम् ॰स्परीष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria