तिङन्तावली स्मि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्मयति स्मयतः स्मयन्ति
मध्यमस्मयसि स्मयथः स्मयथ
उत्तमस्मयामि स्मयावः स्मयामः


आत्मनेपदेएकद्विबहु
प्रथमस्मयते स्मयेते स्मयन्ते
मध्यमस्मयसे स्मयेथे स्मयध्वे
उत्तमस्मये स्मयावहे स्मयामहे


कर्मणिएकद्विबहु
प्रथमस्मीयते स्मीयेते स्मीयन्ते
मध्यमस्मीयसे स्मीयेथे स्मीयध्वे
उत्तमस्मीये स्मीयावहे स्मीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्मयत् अस्मयताम् अस्मयन्
मध्यमअस्मयः अस्मयतम् अस्मयत
उत्तमअस्मयम् अस्मयाव अस्मयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्मयत अस्मयेताम् अस्मयन्त
मध्यमअस्मयथाः अस्मयेथाम् अस्मयध्वम्
उत्तमअस्मये अस्मयावहि अस्मयामहि


कर्मणिएकद्विबहु
प्रथमअस्मीयत अस्मीयेताम् अस्मीयन्त
मध्यमअस्मीयथाः अस्मीयेथाम् अस्मीयध्वम्
उत्तमअस्मीये अस्मीयावहि अस्मीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्मयेत् स्मयेताम् स्मयेयुः
मध्यमस्मयेः स्मयेतम् स्मयेत
उत्तमस्मयेयम् स्मयेव स्मयेम


आत्मनेपदेएकद्विबहु
प्रथमस्मयेत स्मयेयाताम् स्मयेरन्
मध्यमस्मयेथाः स्मयेयाथाम् स्मयेध्वम्
उत्तमस्मयेय स्मयेवहि स्मयेमहि


कर्मणिएकद्विबहु
प्रथमस्मीयेत स्मीयेयाताम् स्मीयेरन्
मध्यमस्मीयेथाः स्मीयेयाथाम् स्मीयेध्वम्
उत्तमस्मीयेय स्मीयेवहि स्मीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्मयतु स्मयताम् स्मयन्तु
मध्यमस्मय स्मयतम् स्मयत
उत्तमस्मयानि स्मयाव स्मयाम


आत्मनेपदेएकद्विबहु
प्रथमस्मयताम् स्मयेताम् स्मयन्ताम्
मध्यमस्मयस्व स्मयेथाम् स्मयध्वम्
उत्तमस्मयै स्मयावहै स्मयामहै


कर्मणिएकद्विबहु
प्रथमस्मीयताम् स्मीयेताम् स्मीयन्ताम्
मध्यमस्मीयस्व स्मीयेथाम् स्मीयध्वम्
उत्तमस्मीयै स्मीयावहै स्मीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्मेष्यति स्मेष्यतः स्मेष्यन्ति
मध्यमस्मेष्यसि स्मेष्यथः स्मेष्यथ
उत्तमस्मेष्यामि स्मेष्यावः स्मेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्मेष्यते स्मेष्येते स्मेष्यन्ते
मध्यमस्मेष्यसे स्मेष्येथे स्मेष्यध्वे
उत्तमस्मेष्ये स्मेष्यावहे स्मेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्मेता स्मेतारौ स्मेतारः
मध्यमस्मेतासि स्मेतास्थः स्मेतास्थ
उत्तमस्मेतास्मि स्मेतास्वः स्मेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिष्माय सिष्मियतुः सिष्मियुः
मध्यमसिष्मेथ सिष्मयिथ सिष्मियथुः सिष्मिय
उत्तमसिष्माय सिष्मय सिष्मियिव सिष्मयिव सिष्मियिम सिष्मयिम


आत्मनेपदेएकद्विबहु
प्रथमसिष्मिये सिष्मियाते सिष्मियिरे
मध्यमसिष्मियिषे सिष्मियाथे सिष्मियिध्वे
उत्तमसिष्मिये सिष्मियिवहे सिष्मियिमहे


लुङ्

आत्मनेपदेएकद्विबहु
प्रथमअस्मिष्ट अस्मिषाताम् अस्मिषत
मध्यमअस्मिष्ठाः अस्मिषाथाम् अस्मिढ्वम्
उत्तमअस्मिषि अस्मिष्वहि अस्मिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्मीयात् स्मीयास्ताम् स्मीयासुः
मध्यमस्मीयाः स्मीयास्तम् स्मीयास्त
उत्तमस्मीयासम् स्मीयास्व स्मीयास्म

कृदन्त

क्त
स्मित m. n. स्मिता f.

क्तवतु
स्मितवत् m. n. स्मितवती f.

शतृ
स्मयत् m. n. स्मयन्ती f.

शानच्
स्मयमान m. n. स्मयमाना f.

शानच् कर्मणि
स्मीयमान m. n. स्मीयमाना f.

लुडादेश पर
स्मेष्यत् m. n. स्मेष्यन्ती f.

लुडादेश आत्म
स्मेष्यमाण m. n. स्मेष्यमाणा f.

तव्य
स्मेतव्य m. n. स्मेतव्या f.

यत्
स्मेय m. n. स्मेया f.

अनीयर्
स्मयनीय m. n. स्मयनीया f.

लिडादेश पर
सिष्मिवस् m. n. सिष्म्युषी f.

लिडादेश आत्म
सिष्म्याण m. n. सिष्म्याणा f.

अव्यय

तुमुन्
स्मेतुम्

क्त्वा
स्मित्वा

क्त्वा
स्मयित्वा

ल्यप्
॰स्मित्य

ल्यप्
॰स्मयित्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्माययति स्मापयति स्माययतः स्मापयतः स्माययन्ति स्मापयन्ति
मध्यमस्माययसि स्मापयसि स्माययथः स्मापयथः स्माययथ स्मापयथ
उत्तमस्माययामि स्मापयामि स्माययावः स्मापयावः स्माययामः स्मापयामः


आत्मनेपदेएकद्विबहु
प्रथमस्माययते स्मापयते स्माययेते स्मापयेते स्माययन्ते स्मापयन्ते
मध्यमस्माययसे स्मापयसे स्माययेथे स्मापयेथे स्माययध्वे स्मापयध्वे
उत्तमस्मायये स्मापये स्माययावहे स्मापयावहे स्माययामहे स्मापयामहे


कर्मणिएकद्विबहु
प्रथमस्माय्यते स्माप्यते स्माय्येते स्माप्येते स्माय्यन्ते स्माप्यन्ते
मध्यमस्माय्यसे स्माप्यसे स्माय्येथे स्माप्येथे स्माय्यध्वे स्माप्यध्वे
उत्तमस्माय्ये स्माप्ये स्माय्यावहे स्माप्यावहे स्माय्यामहे स्माप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्माययत् अस्मापयत् अस्माययताम् अस्मापयताम् अस्माययन् अस्मापयन्
मध्यमअस्माययः अस्मापयः अस्माययतम् अस्मापयतम् अस्माययत अस्मापयत
उत्तमअस्माययम् अस्मापयम् अस्माययाव अस्मापयाव अस्माययाम अस्मापयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्माययत अस्मापयत अस्माययेताम् अस्मापयेताम् अस्माययन्त अस्मापयन्त
मध्यमअस्माययथाः अस्मापयथाः अस्माययेथाम् अस्मापयेथाम् अस्माययध्वम् अस्मापयध्वम्
उत्तमअस्मायये अस्मापये अस्माययावहि अस्मापयावहि अस्माययामहि अस्मापयामहि


कर्मणिएकद्विबहु
प्रथमअस्माय्यत अस्माप्यत अस्माय्येताम् अस्माप्येताम् अस्माय्यन्त अस्माप्यन्त
मध्यमअस्माय्यथाः अस्माप्यथाः अस्माय्येथाम् अस्माप्येथाम् अस्माय्यध्वम् अस्माप्यध्वम्
उत्तमअस्माय्ये अस्माप्ये अस्माय्यावहि अस्माप्यावहि अस्माय्यामहि अस्माप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्माययेत् स्मापयेत् स्माययेताम् स्मापयेताम् स्माययेयुः स्मापयेयुः
मध्यमस्माययेः स्मापयेः स्माययेतम् स्मापयेतम् स्माययेत स्मापयेत
उत्तमस्माययेयम् स्मापयेयम् स्माययेव स्मापयेव स्माययेम स्मापयेम


आत्मनेपदेएकद्विबहु
प्रथमस्माययेत स्मापयेत स्माययेयाताम् स्मापयेयाताम् स्माययेरन् स्मापयेरन्
मध्यमस्माययेथाः स्मापयेथाः स्माययेयाथाम् स्मापयेयाथाम् स्माययेध्वम् स्मापयेध्वम्
उत्तमस्माययेय स्मापयेय स्माययेवहि स्मापयेवहि स्माययेमहि स्मापयेमहि


कर्मणिएकद्विबहु
प्रथमस्माय्येत स्माप्येत स्माय्येयाताम् स्माप्येयाताम् स्माय्येरन् स्माप्येरन्
मध्यमस्माय्येथाः स्माप्येथाः स्माय्येयाथाम् स्माप्येयाथाम् स्माय्येध्वम् स्माप्येध्वम्
उत्तमस्माय्येय स्माप्येय स्माय्येवहि स्माप्येवहि स्माय्येमहि स्माप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्माययतु स्मापयतु स्माययताम् स्मापयताम् स्माययन्तु स्मापयन्तु
मध्यमस्मायय स्मापय स्माययतम् स्मापयतम् स्माययत स्मापयत
उत्तमस्माययानि स्मापयानि स्माययाव स्मापयाव स्माययाम स्मापयाम


आत्मनेपदेएकद्विबहु
प्रथमस्माययताम् स्मापयताम् स्माययेताम् स्मापयेताम् स्माययन्ताम् स्मापयन्ताम्
मध्यमस्माययस्व स्मापयस्व स्माययेथाम् स्मापयेथाम् स्माययध्वम् स्मापयध्वम्
उत्तमस्माययै स्मापयै स्माययावहै स्मापयावहै स्माययामहै स्मापयामहै


कर्मणिएकद्विबहु
प्रथमस्माय्यताम् स्माप्यताम् स्माय्येताम् स्माप्येताम् स्माय्यन्ताम् स्माप्यन्ताम्
मध्यमस्माय्यस्व स्माप्यस्व स्माय्येथाम् स्माप्येथाम् स्माय्यध्वम् स्माप्यध्वम्
उत्तमस्माय्यै स्माप्यै स्माय्यावहै स्माप्यावहै स्माय्यामहै स्माप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्माययिष्यति स्मापयिष्यति स्माययिष्यतः स्मापयिष्यतः स्माययिष्यन्ति स्मापयिष्यन्ति
मध्यमस्माययिष्यसि स्मापयिष्यसि स्माययिष्यथः स्मापयिष्यथः स्माययिष्यथ स्मापयिष्यथ
उत्तमस्माययिष्यामि स्मापयिष्यामि स्माययिष्यावः स्मापयिष्यावः स्माययिष्यामः स्मापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्माययिष्यते स्मापयिष्यते स्माययिष्येते स्मापयिष्येते स्माययिष्यन्ते स्मापयिष्यन्ते
मध्यमस्माययिष्यसे स्मापयिष्यसे स्माययिष्येथे स्मापयिष्येथे स्माययिष्यध्वे स्मापयिष्यध्वे
उत्तमस्माययिष्ये स्मापयिष्ये स्माययिष्यावहे स्मापयिष्यावहे स्माययिष्यामहे स्मापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्मायिता स्मापिता स्मायितारौ स्मापितारौ स्मायितारः स्मापितारः
मध्यमस्मायितासि स्मापितासि स्मायितास्थः स्मापितास्थः स्मायितास्थ स्मापितास्थ
उत्तमस्मायितास्मि स्मापितास्मि स्मायितास्वः स्मापितास्वः स्मायितास्मः स्मापितास्मः

कृदन्त

क्त
स्मायित m. n. स्मायिता f.

क्त
स्मापित m. n. स्मापिता f.

क्तवतु
स्मापितवत् m. n. स्मापितवती f.

क्तवतु
स्मायितवत् m. n. स्मायितवती f.

शतृ
स्माययत् m. n. स्माययन्ती f.

शतृ
स्मापयत् m. n. स्मापयन्ती f.

शानच्
स्मापयमान m. n. स्मापयमाना f.

शानच्
स्माययमान m. n. स्माययमाना f.

शानच् कर्मणि
स्माय्यमान m. n. स्माय्यमाना f.

शानच् कर्मणि
स्माप्यमान m. n. स्माप्यमाना f.

लुडादेश पर
स्मापयिष्यत् m. n. स्मापयिष्यन्ती f.

लुडादेश पर
स्माययिष्यत् m. n. स्माययिष्यन्ती f.

लुडादेश आत्म
स्माययिष्यमाण m. n. स्माययिष्यमाणा f.

लुडादेश आत्म
स्मापयिष्यमाण m. n. स्मापयिष्यमाणा f.

यत्
स्माप्य m. n. स्माप्या f.

अनीयर्
स्मापनीय m. n. स्मापनीया f.

तव्य
स्मापितव्य m. n. स्मापितव्या f.

यत्
स्माय्य m. n. स्माय्या f.

अनीयर्
स्मायनीय m. n. स्मायनीया f.

तव्य
स्मायितव्य m. n. स्मायितव्या f.

अव्यय

तुमुन्
स्मायितुम्

तुमुन्
स्मापितुम्

क्त्वा
स्मायित्वा

क्त्वा
स्मापित्वा

ल्यप्
॰स्माय्य

ल्यप्
॰स्माप्य

लिट्
स्माययाम्

लिट्
स्मापयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमसिस्मयिषति सिस्मयिषतः सिस्मयिषन्ति
मध्यमसिस्मयिषसि सिस्मयिषथः सिस्मयिषथ
उत्तमसिस्मयिषामि सिस्मयिषावः सिस्मयिषामः


कर्मणिएकद्विबहु
प्रथमसिस्मयिष्यते सिस्मयिष्येते सिस्मयिष्यन्ते
मध्यमसिस्मयिष्यसे सिस्मयिष्येथे सिस्मयिष्यध्वे
उत्तमसिस्मयिष्ये सिस्मयिष्यावहे सिस्मयिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसिस्मयिषत् असिस्मयिषताम् असिस्मयिषन्
मध्यमअसिस्मयिषः असिस्मयिषतम् असिस्मयिषत
उत्तमअसिस्मयिषम् असिस्मयिषाव असिस्मयिषाम


कर्मणिएकद्विबहु
प्रथमअसिस्मयिष्यत असिस्मयिष्येताम् असिस्मयिष्यन्त
मध्यमअसिस्मयिष्यथाः असिस्मयिष्येथाम् असिस्मयिष्यध्वम्
उत्तमअसिस्मयिष्ये असिस्मयिष्यावहि असिस्मयिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसिस्मयिषेत् सिस्मयिषेताम् सिस्मयिषेयुः
मध्यमसिस्मयिषेः सिस्मयिषेतम् सिस्मयिषेत
उत्तमसिस्मयिषेयम् सिस्मयिषेव सिस्मयिषेम


कर्मणिएकद्विबहु
प्रथमसिस्मयिष्येत सिस्मयिष्येयाताम् सिस्मयिष्येरन्
मध्यमसिस्मयिष्येथाः सिस्मयिष्येयाथाम् सिस्मयिष्येध्वम्
उत्तमसिस्मयिष्येय सिस्मयिष्येवहि सिस्मयिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसिस्मयिषतु सिस्मयिषताम् सिस्मयिषन्तु
मध्यमसिस्मयिष सिस्मयिषतम् सिस्मयिषत
उत्तमसिस्मयिषाणि सिस्मयिषाव सिस्मयिषाम


कर्मणिएकद्विबहु
प्रथमसिस्मयिष्यताम् सिस्मयिष्येताम् सिस्मयिष्यन्ताम्
मध्यमसिस्मयिष्यस्व सिस्मयिष्येथाम् सिस्मयिष्यध्वम्
उत्तमसिस्मयिष्यै सिस्मयिष्यावहै सिस्मयिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसिस्मयिष्यति सिस्मयिष्यतः सिस्मयिष्यन्ति
मध्यमसिस्मयिष्यसि सिस्मयिष्यथः सिस्मयिष्यथ
उत्तमसिस्मयिष्यामि सिस्मयिष्यावः सिस्मयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसिस्मयिषिता सिस्मयिषितारौ सिस्मयिषितारः
मध्यमसिस्मयिषितासि सिस्मयिषितास्थः सिस्मयिषितास्थ
उत्तमसिस्मयिषितास्मि सिस्मयिषितास्वः सिस्मयिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिषिष्मयिष सिषिष्मयिषतुः सिषिष्मयिषुः
मध्यमसिषिष्मयिषिथ सिषिष्मयिषथुः सिषिष्मयिष
उत्तमसिषिष्मयिष सिषिष्मयिषिव सिषिष्मयिषिम

कृदन्त

क्त
सिस्मयिषित m. n. सिस्मयिषिता f.

क्तवतु
सिस्मयिषितवत् m. n. सिस्मयिषितवती f.

शतृ
सिस्मयिषत् m. n. सिस्मयिषन्ती f.

शानच् कर्मणि
सिस्मयिष्यमाण m. n. सिस्मयिष्यमाणा f.

लुडादेश पर
सिस्मयिष्यत् m. n. सिस्मयिष्यन्ती f.

अनीयर्
सिस्मयिषणीय m. n. सिस्मयिषणीया f.

यत्
सिस्मयिष्य m. n. सिस्मयिष्या f.

तव्य
सिस्मयिषितव्य m. n. सिस्मयिषितव्या f.

लिडादेश पर
सिषिष्मयिष्वस् m. n. सिषिष्मयिषुषी f.

अव्यय

तुमुन्
सिस्मयिषितुम्

क्त्वा
सिस्मयिषित्वा

ल्यप्
॰सिस्मयिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria