सुबन्तावली ?स्मापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्मापयिष्यन्ती स्मापयिष्यन्त्यौ स्मापयिष्यन्त्यः
सम्बोधनम्स्मापयिष्यन्ति स्मापयिष्यन्त्यौ स्मापयिष्यन्त्यः
द्वितीयास्मापयिष्यन्तीम् स्मापयिष्यन्त्यौ स्मापयिष्यन्तीः
तृतीयास्मापयिष्यन्त्या स्मापयिष्यन्तीभ्याम् स्मापयिष्यन्तीभिः
चतुर्थीस्मापयिष्यन्त्यै स्मापयिष्यन्तीभ्याम् स्मापयिष्यन्तीभ्यः
पञ्चमीस्मापयिष्यन्त्याः स्मापयिष्यन्तीभ्याम् स्मापयिष्यन्तीभ्यः
षष्ठीस्मापयिष्यन्त्याः स्मापयिष्यन्त्योः स्मापयिष्यन्तीनाम्
सप्तमीस्मापयिष्यन्त्याम् स्मापयिष्यन्त्योः स्मापयिष्यन्तीषु

समास स्मापयिष्यन्ति स्मापयिष्यन्ती

अव्यय ॰स्मापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria